SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 18A ॥१२३॥ SHRERASHISHASSA मज्जुला:-मनोरमाः शब्दतो याः ताः। ततः पदत्रयस्य कर्मधारयः । (गिराहि) गीर्भि:> (संलवमाणी संलवमाणी) < जल्पन्ती (२) (पडियोहेइ) < जागरयति> ॥४८॥ ['तए णं सा' इत्यादित: 'एवं वयासी' इति पर्यन्तं] तत्र-(तए णं) ततः-अनन्तरं 'ण' वाक्यालङ्कारे (सा तिसला खत्तिआणी) <सा त्रिशला क्षत्रियाणी> (सिद्धत्थेणं रण्णा अभYण्णाया समाणी) <सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती> (नाणामणिकणगरयणभत्तिचितसि भद्दासणंसि) नानामणिकनकरत्नानां भक्तिभिः-विच्छित्तिभिः चित्र-विचित्रे [ शेषं प्राग्वत् ] < भद्रासने> (निसीयइ) < उपविशति > (निसीइत्ता) < उपविश्य > (आसत्था वीसत्था) <आश्वस्ता विश्वस्ता> (सुहासणवरगया) < सुखासनवरगता> (सिद्धत्थं खत्तियं) < सिद्धार्थक्षत्रियं > (ताहिं इट्टाहिं) < ताभिः इष्टाभिः> (जाव संलवमाणी संलवमाणी) यावत् जल्पन्ती (२) (एवं वयासी) < एवम् अवादीत् > ॥४९॥ ["एवं खलु' इत्यादितो 'भविस्सई' ति पर्यन्तं] तत्र-(एवं खलु अहं सामी!) <एवं खलु अहं हे स्वामिन् > !| (अज्ज तंसि तारिसगंसि सयणिज्जसि) <अद्य तस्मिन् तादृशे शयनीये> (वण्णओ) प्रागुक्तवर्णना (जाव पडिबुद्धा) <यावत् जागरिता>(तं जहा) तद्यथा ('गयवसह'-गाहा) <गज-वृषभ० गाथा> (ते एएसि सामी!) <तस्मात् एतेषां हे सामिन् !> (उरालाणं चउद्दसण्हं महासुमिणाणं)<उदाराणां चतुर्दश महास्वप्नानां> (के मन्ने) मन्ये इति वितर्काऽर्थों निपात:-को नु 15/॥१२३॥ CAREER Jain Education national For Privale & Personal use only wittebrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy