________________
श्रीकल्प
।१२२॥
R-CACCRA
FARSHASRASHISHASHA
स्वप्नानाम् अवग्रह-स्मरणं करोति (करित्ता) कृत्वा (सयणिज्जाओ अब्भुट्टइ) < शयनी या अभ्युत्तिष्ठति > (अभु-६ किरणावल ठित्ता पायपीढाओ पच्चोरुहइ) < अभ्युत्थाय पादपीठात् प्रत्यवतरति > (पच्चोरुहित्ता) < प्रत्यवतीर्य > (अतुरियम
| टीका
व्या०३ चवलमसंभताए) अत्वरितं-मानसौत्सुक्याऽभावात् अचपलं-कायतः असम्भ्रान्तया-अस्खलन्त्या ['अविलंबियाए' त्ति पाठे अविलम्बितया-अविच्छिन्नया] (रायहंससरिसीए गईए) राजहंसगतिसदृश्या गत्या (जेणेव सयणिज्जे) < यत्रैव शयनीयं > (जेणेव सिद्धत्थे खत्तिए) < यत्रैव सिद्धार्थ क्षत्रियः> (तेणेव उवागच्छइ) < तत्रैव उपागच्छति> (उवागच्छित्ता) < उपागत्य > (सिद्धत्थं खत्तियं) < सिद्धार्थ क्षत्रियं (ताहिं इट्टाहिं) ति या विशिष्टगुणोपेताः ताभिःगीभिः इतिसम्बन्धः। इष्टाभिः-तस्य वल्लभाभिः। (कंताहिं) कान्ताभिः-अभिलषिताभिः सदैव । (पियाहिं) तेन प्रियाभिः-अद्वेष्याभिः सर्वेषामपि । (मणुण्णाहिं) मनोज्ञाभिः-मनोरमाभिः कथयाऽपि (मणामाहि) ति मनसा अम्यन्तेगम्यन्ते सुन्दरत्वाऽतिशयात् पुनः पुनः याः ता मनोऽमाः ताभिः चिन्तयाऽपि मनःप्रियाभिः इत्यर्थः। (उरालाहिं) उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः प्रधानाभिर्वा । (कल्लाणाहिं) कल्याणाभिः-समृद्धिकारिकाभिः (सिवाहिं) शिवाभिः-उपद्रवहन्त्रीभिः गीर्दोषाऽनुपद्रताभिर्वा । (धन्नाहिं) धन्याभिः-धनलम्भिकाभिः। (मंगल्लाहिं) माङ्गल्याभिःमङ्गले अनर्थप्रतिघाते साध्वीभिः। (सस्सिरीयाहिं) सश्रीकाभिः-अलङ्कारादिशोभावतीभिः ['हिअयगमणिजाहिं' ति क्वचित् तत्र-हृदये या गच्छन्ति कोमलत्वात् सुबोधत्वाच्च ताः तथा ताभिः] (हिअयपल्हाणिजाहि) हृदयग्रहादनीयाभिः-हृद्गतशोकायुच्छेदिकाभिः । (मियमहरमंजुलाहिं) मिताः-वर्णपदवाक्याऽपेक्षया परिमिताः मधुराः स्वरतः 2॥१२२॥
CREA
Jain Edit
henational
For Private & Personal use only
LIAHbraryorg