SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ।१२१॥ BASHAKAAAAAAE तेजःस्थानं मनुष्योपकृतिकृतिपरो दुस्सहो दुर्जनानां, धूमामद्वेषमुक्तो दृढतरनडताहृत्पदार्थप्रकाशी। माऽमर्त्यप्रियो यो विशदतमशिखीवाङ्गजं स्यात्परं नो, तापं तूष्णं च कर्ता शशधरः सशरः क्यापि नो स्नेहवृद्धिः ॥१४॥ ['इमे एयारिसे' इत्यादितः' 'अरहा' इति पर्यन्तं] तत्र-(इमे एयारिसे) इमान् एतादृशान् (सुभे) शुभान्-कल्याणहेतून् (सोमे) सौभ्यान् उमा-कीर्तिः तत्सहितान् वा (पियदंसणे) प्रियं दर्शन-सप्नेऽवभासो येषां ते तथा तान् (सुरूवे) मुरूपान-शोभनस्वभावान् (सुविणे) स्वप्नान्-गजादीन (दटूण सयणमज्झे पडिवुद्धा) शयनमध्ये-निद्रान्तरे दृष्ट्वा प्रतिबुद्धा-जागरितां | [शेषं प्राग्वत् ] (अरविंदलोयणा) < कमललोचना-त्रिशला> (हरिसपुलइअंगी) < हर्षेण रोमाश्चितशरीरा> । एए चउदस सुविणे सव्वा पासेइ तिस्थयरमाया। जं रयणि बक्कमइ कुच्छिंसि महायसो अरहा ॥४७॥ < एतान् चतुर्दश स्वप्नान् सर्वाः तीर्थकरमातरः पश्यन्ति । महायशसः अर्हन्तः यस्यां रजन्यां कुक्षौ व्युत्क्रामन्ति ॥> ['तण णं सा' इत्यादितः 'पडियोहेइ' इति पर्यन्तम् ] तत्र-(तए णं सा तिसला खत्तिआणी) < ततः सा त्रिशला क्षत्रियाणी> (इमे एयारूवे उराले) < इमान् एतत्स्वरूपान् उदारान् > (चउद्दसमहासुमिणे) < चतुर्दशमहास्वप्नान् > (पासित्ताणं पडिबुद्धा समाणी) < दृष्ट्वा जागरिता सती> (हतुट्ठ जाच हयहियया) < हृष्टा तुष्टा यावत् हृर्षितहृदया> (धाराहयकयंयपुप्फगपि वा समुस्ससियरोमकृया) <धाराभिः आहतं कदम्बपुष्पमिव समुच्छ्वसितानि रोमाणि कूपेषु यस्याः> (सुमिणुग्गहं करेइ) GRAHAKAPAAS 5. कि.११ मा ॥१२१॥ 1 TAN Jan Eden For Privale & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy