SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावळी टीका व्या०३ ॥१३०॥ RECE२RAAAAESARKESAGE तंत्र- (तएणं ते कोडुबियपुरिमा) < ततः ते कौटुम्बिक पुरुषाः> (सिद्धत्थेणं रण्णा) < सिद्धार्थेन राज्ञा > (एवं वुत्ता समाणा) < एवम् उक्ताः सन्तः> (हृदुतुह जाव हियया) < हृष्टा: तुष्टाः यावत् हर्षित हृदया:> (करयल जाव कडु) < हस्तयुग्मयोजनरूपं मस्तके अञ्जलिं कृत्वा> (एवं सामित्ति) एवम् इति-यथादेशं स्वामिन् ! इतिआमन्त्रणार्थः इतिः-उपदर्शने [शेष सुखायसेयं] (आणाए विणएणं वयणं पडिसुणंति) < आज्ञया विनयेन च वचनम् अङ्गीकुर्वन्ति > (पडिसुणित्ता) < अङ्गीकृत्य च> (सिद्धत्थस्म खत्तियस्स अत्तियाओ) <सिद्धार्थक्षत्रियस्य समीपात् > (पडिनिक्खमंति) < प्रतिनिष्क्रामन्ति > (पडिनिक्वमित्ता) < प्रतिनिष्क्रम्य > (जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छंति) < या बाह्या उपस्थानशाला तत्रैव उपागच्छन्ति > (उवागच्छित्ता) < उपागत्य > (खिप्पामेव सविसेस बाहिरयं उवट्ठाणसालं) <क्षिप्रमेव सविशेषां बाह्याम् उपस्थानशालां> (गंधोदयसित्तइ जाव सीहासणं रयाविति) <गन्धोदकसिक्तशुचिका यावत् सिंहासनं रचयन्ति > (रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति) < रचयित्वा यत्रैव सिद्धार्थक्षत्रियः तत्रैव उपागच्छन्ति > (उववागच्छित्ता) < उपागत्य > (करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु) < हस्तयुग्मयोजनरूपं मस्तके अञ्जलिं कृत्वा > सिद्धत्थस्स खत्तियास तमाणत्तियं पञ्चप्पिणति) <सिद्धार्थक्षत्रियस्य ताम् आज्ञा प्रत्यर्पयन्तियुष्मदादिष्टं कार्यम् अस्माभिः कृतम् इति कथयन्ति > ॥५९॥ ['लए णं सिद्धत्थे' इत्यादितः 'अब्भुटेइ' इति पर्यन्तम्] ॥१३०॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy