SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ P श्रीकल्प किरणावळ टीका ॥११८॥ व्या०३ RASABHANSARAA वा-स्तंभानाम् अष्टोत्तरसहस्रेण दीप्यमानं सत् नभः प्रदीपयति-प्रकाशयति यत्तत्तथा । (कणगपयरलबमाणमुत्तासमुज्जल) त्ति कनकप्रतरेषु-सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताभिः समुज्ज्वलं । कनकप्रकरैः लम्बमानमुक्ताभिश्च समुज्ज्वलमित्यन्ये । (जलंतदिव्वदाम) ज्वलदिव्यदामं (ईहामिग-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभचमर-संसत्त-कुंजर-वलय-पउमलय-भत्तिचित्त) ईहामृगाः-वृकाः वृषभाः तुरगाः नराः मकराः विहगाः> व्यालका:-सर्पाः - किन्नराः> रुरवः-मृगभेदाः < शरमाः चमय:> संसक्ताः-श्वापदविशेषाः< कुञ्जराः> वनलता:-अशोकलताद्याः पद्मलताः-पद्मिन्यः [शेषाः प्रतीताः] एषां भक्तिः-विच्छित्तिभिः चित्रं-नानारूपं । (गंधवोपवजमाणसंपुण्णघोसं) ति गन्धर्वस्य-गीतस्य उपवाघमानस्य-वादित्रस्य च सम्पूर्णो घोपो यत्र तत्तथा । (निच्च) नित्यंशाश्वतं (सजलघणविउलजलहरगजिअसहाणुणाइणा देवदुंदुहिमहारवेणं) सजलो धनः-अविरलो विपुलः-पृथुला यो जलधरः-मेघः तस्य गर्जितशब्दः तद्वदनुनादिना-प्रतिरवयुक्तेन देवदुन्दुभिमहारवेण (सयलमवि जीवलोयं पूरयंत) सकलमपि जीवलोकं पूरयन्तम् आप्यायन्त, चतुर्दश रज्जात्मकं वा लोकं व्याप्नुवावन्तं । (कालागुरुवपवरकुंदुरुक-तुरुक-डझंत-धूव-वासंग-उत्तम-मघमतगंधुधुयाभिराम) कालागुरु-प्रवरकुन्दुरुष्कतुरुष्काः प्रागिव ते च दह्यमानो धूपश्च-दशाङ्गादिः वासाङ्गानि च गन्धमालिनी' ग्रन्थोक्तसुरभिकरणोपायभूततत्तद् द्रव्याणि तेषाम् उत्तमेन मघमघायमानेन गन्धेन उधुतेन-इतस्ततो विप्रसतेन अभिरामं यत्तत्तथा [क्वचित् 'डज्झंतधूवसारसंगत) इति पाठ: तत्र दद्यमानो यो धूपसार-उत्कृष्टधूपः तस्य सङ्गतेन हृदयंगमेन उत्तमेन इति व्याख्येयं] (णिचालोयं) नित्यालोकं MEACECACAAR ६ ॥११८॥ Jain Educ a tional For Private & Personal use only brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy