________________
-
॥११७॥
-4 -4 -4 -4-4-4-4-4-34
पश्यन्ति । कथं पुन: क्षीरसमुद्रम् अति भयङ्करम् ? इति स्वयमेवाऽऽलोच्यं । [लोलंततोय' इति निर्विभक्तिकपाठे तु तोयाऽन्तपदेनाऽपि सह विशेषणकर्मधारयः] (महामगरमच्छतिमितिमिगिलनिरुद्धतिलितिलयाभिघायकपूरफेणपसरं) त्ति महान्तो मकराश्च मत्स्याश्च तिमयश्च तिमिङ्गलाश्च निरुद्धाश्च तिलितिलकाश्च जलचरजन्तुभेदाः तेषाम् अभिघातेन-पुच्छाद्याच्छोटनेन कर्पूर इव कर्पूर-उज्ज्वलत्वात् फेनप्रसरो यत्र स तथा तं । (महान ईतुरिय वेगसमागयभमगंगावत्तगुप्पमोणुचलंतपचोनियत्तभममाणलोल सलिलं) ति महानदीनां-गङ्गादीनां त्वरितवेगैः आगतभ्रम-उत्पन्नभ्रमणो योऽसौ गङ्गावर्ताख्य' आवतः तत्र गुप्यत्-व्याकुली भवत् । अत एव उच्चलद्-उच्छलत् प्रत्यवनिवृत्तं च-व्यावृत्तं भ्रममाणं-भ्रमणशीलं लोलं-स्वभावादस्थिरं सलिलं यस्य ॥४३॥
कीर्तिः फेनचयो जलं सुसमयो गम्भीरपुत्रोदधौ, सज्ज्ञानादिगुणाः सुरत्ननिकरः सत्त्वस्थितिः श्रीपदम् ।
एवं शंसति सागरः परमसौं संसारसिन्धुः क्षणादु-तीर्यष्यति निर्वृतिं श्रितजनानुत्तारयिष्यत्यलम् ॥११॥ [ 'तओ पुणो तरुण' इत्यादितः 'पुंडराय' इति यावत् ]
तत्र-(तओ पुणो) ततः पुनः (सा) सा-त्रिशला द्वादशे स्वप्ने (वरविमाणपुंडरीयं) विमानवरपुण्डरीकं (पिच्छइ) प्रेक्षते । (तरुणसूरमंडल समप्पभं) त्ति तरुणसूरमण्डलसमप्रभं । (दिप्पमाणसोह) दीप्यमानशोभं (उत्तमकंचणमहामणिसमूहपवरतेयअट्ठसहस्सदिपंतनहप्पईव) त्ति उत्तमकाश्चन महामणिसमूहैः प्रवराणां 'ते' ति तेकन्ते-गच्छन्ति आधारभाव मिति तेकाः; अथवा त्रायन्ते पतगृहमिति त्रेयाः; तेकानां त्रेयाणा
SAARCASSESASARकर
॥११७॥
Jain Educ
a
tional
For Privale & Personal use only
woNThelibrary.org