________________
॥११५॥
हंससारसगविअसउणगणमिहणसेविजमाणसलिलं) त्ति कादम्बका:-कलहंसाः बलाहका:-बलाहाः चक्रा:चक्रवाकाः कला:-मधुरध्वनयो हंसाः-राजहंसाः सारसा:-दीर्घजानुकाः तेच ते गर्विता:-सुस्थानप्राप्तिप्ताः शकुनिगणाश्च पक्षिसमूहाः तेषां मिथुनैः-द्वन्द्वैः सेव्यमानं सलिलं यस्य तत् । (पउमिणिपत्तोवलग्गजलविंदनिचयचित्त) पमिनीपत्रोपलग्नाः ये जलविन्दवः तेषां निचयेन चित्रं-मण्डितमिव [क्वचिच्च-जलविंदुमुत्तचित्तं' इति पाठः तत्र-जलविन्दव एव मुक्ता-मौक्तिकानि ताभिः चित्रमिति व्याख्येयं] (हिअयनयणकंत) हृदयनयनकान्तं । (पउमसरं नाम सरं) < पद्मसरोवरं > (सररुहाभिरामं) ति सरस्सु-सरसीषु अई-पूज्यम् । अत एव अभिरामं सरोऽर्हाडभिरामम् 'उच्चाहती' ति सूत्रेण हकारात् पूर्वमुकारः ॥४२॥
पद्मावासं प्रशस्यं सकलकुवलयाऽऽधारमिष्टं प्रजायाः, सच्छायं चारुशाखैः परिवृतममलं भूरि पुन्नागमुख्यैः।
x x x x x x x x x x सेविष्यन्ते मुतं मामिव परमजडं राजहंस सरोजक ॥१०॥ ['तओ पुणो चंद०' इत्यादितः 'सोमवयणा' इति पर्यन्तम् ]
तत्र-(नओ पुगो) ततः पुनः एकादशे स्वप्ने (सारयरयणिकरसोमवयणा) शरद्रजनीकरसौम्यवदनात्रिशला (खीरोयसावर) क्षीरोदसागरं (पिच्छद) पश्यति । (चंदकिरणरासिसरिससिरियच्छसोह) चन्द्रकिरणराशेः सःशा श्रीः यस्याः; एवंविधा वक्ष शोभा यस्य स तथा तं । 'वक्षः' शब्देन अत्र मध्यभागो लक्ष्यः । (चउगमणपयड्रमाण जलसंचयं) ति चतुर्गमनेषु--चतुर्दिग्मार्गेषु प्रवर्द्धमानः प्र. प्रार्तमानो-प्रसरन् जलसञ्चयो
FASTTEHRISHAILER
Jain Educ
a
tional
For Private & Personal use only
Gelibrary.org