SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावलं टीका व्या०३ ॥११४॥ शोभावानमृताऽऽश्रितोऽतिसुभगः सज्जातरूपमः, सद्वर्णप्रवराऽऽकृतिः सुमनसां शीर्पस्थिती रत्नवत् । सत्कों विशदाऽऽननो महिमवानापन्नहीतारको, माङ्गल्योऽहमिवाऽङ्गजो हि भविता सम्पूर्णकुम्भो वदेत् ॥९॥ ['तओ पुणो रविकिरण' इत्यादितः 'सररूहाभिरामं' इत्यन्तम् ] तत्र-(तओ पुणो) ततः पुनः (सा) सा-त्रिशला दशमे स्वप्ने (पउमसरं) पद्मसरः (पिच्छइ) पश्यति । (रविकिरणतरुणबोहि असहस्सपत्तसुरभितरपिंजरजलं) 'तरुण' शब्दस्येह सम्बन्धात् तरुणरविकिरणैः बोधितानि यानि सहस्रपत्राणि-पद्मानित: सुरभितरं पिञ्जरं च-पीतरक्तं जलं यस्य तत्तथा । अथवा-'पुणरविर' ति पुनरपि किरणः-सूर्यः तेन तरुणेन अभिनवेन बोषितानि इत्यादि योज्यं । (जलचरपहकरपरिहत्थगमच्छपरिभुज्जमाणजलसंचयं) जलचराः-यादांसि तेषां पहकर' ति देश्यत्वात् समूहः तेन परिपूर्ण तच्च तन्मत्स्यपरिभुज्यमानजलसञ्चयं च इति विशेषणकर्मधारयः। (महंतं) महत् (जलं तमिव कमलकुवलयउप्पलतामरसपुंडरीअउरुसप्पमाणसिरिसमुदएणं) कमलंसूर्यविकाशि कुवलयं-नीलम् उत्पलं-रक्तं तामरसं-महाऽम्भोज पुण्डरीक-श्वेतम् एपाम् उरुभिः-विशालैः सर्पद्भिःउल्लसद्भिः श्रीसमुदयः-कान्तिप्राग्भारैः ज्वलदिव-देदीप्यमानमिव । अत एव (रमणिजरूवसोभ) रमणीयरुपशोभं । (पमुइअंतभमरगणमत्तमहुअरिगणुक्करोलिज्झमाणकमलं) [२५०] प्रमुदितम् अन्त:-चित्तं येषां ते प्रमुदितान्तरः ते Bा च ते भ्रमरगणाश्च मत्ताः-समदाः मधुकरीगगाश्च-भ्रमरजातिविशेषाः तेपाम् उत्कराः-समूहाः । अत्र समूहानामपि समूहाऽX भिधानं बहुत्वख्यापनार्थ ततः तैः अवलिह्यमानानि आस्वाद्यमानानि कमलानि यत्र तत् । (कायंबकवलाहयचक्ककल ABREARSHRSHAN GARHETA ॥११४॥ an Ed national For Private & Personal use only Calibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy