SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प टीका ॥११२॥ असंखंककुंददगरयरययकलसपंडुरेणं) त्ति स्फटिकं च शङ्खश्च-कम्बुः अथवा स्फाटितः-भिन्नः शङ्खः अङ्कश्च-रत्न | किरणावल विशेष: कुन्दश्च-कुन्दमाल्यं दकरजांसि च जलकणाः रजतकलश:-रूप्यकुम्भः तद्वत् पाण्डुरेण । (मत्थयत्थेण) मस्तकस्थेन व्या० (रायमाणेण) राजमानेन (भि गगणतलमंडलं चेव ववसिएणं सीहेण रायमाणं) गगनमण्डलं भेत्तुं व्यवसितेनैवकृतोद्यमेनैव अत्युच्चैस्त्वाद् इयमुत्प्रेक्षा । एवंविधन सिंहेन-भगवल्लाञ्छनभूतसिंहाऽऽकारपताकया सिंहचित्रेण वा राजमानं । (सिवमउअमारुअलयाहयकंपमाणं) ति शिवः-सौम्यो मृदुकः-अचण्डो यो मारुतः-वातः तस्य लय:-लेषः तेन आहतम्-आन्दोलितम् । अत एव प्रकम्पमानम्-इतस्ततो नृत्यन्तम् । अथवा आर्षत्वात् 'लयाहय'त्ति 'आहत'-विशेषणस्य पानिपातेऽपि शिवमृदुकमारुताऽऽहतलतावत प्रकम्पमानमिति व्याख्येयम्। (अहप्पमाण) अतिप्रमाण-महाप्रमाणं (जणपिच्छणिजरूवं) जनप्रेक्षणीयरूपम् ॥४॥ प्रासादोऽर्जुनकुम्भभागपि यथा भासेत चञ्चत् सदा, पुत्राद्वः समलङ्कृतेऽपि सुतरां राजे त्रिलोकी तथा । प्रासादेन विनोच्चता ननु यथा स्फारध्वजां नो तथा, त्रैलोक्येऽपि विधास्यते हि विधिना पुत्रे सतां ते शना ॥८॥ ['तओ पुणो जच्चकंचण' इत्यादितः 'पुण्णकलसं' इत्यन्तम् ] तत्र-(तओ पुणो) ततः पुनः (सा) सा-त्रिशला नवमे स्वप्ने (रययपुण्णकलस) रजतपूर्ण कलशं-रूप्यमयं पूर्णकलशं (पिच्छद) पश्यति । कीदृशं ? (जच्चकंचणुजलंतरूवं) जात्यकश्चनवत् उत्-प्राबल्येन ज्वलद-दीप्यमानं रूपं यस्य । [केचित्त-रजतशब्दस्य रूप्यवाचकत्वेऽपि 'जच्चकंचण.' इत्यादिवचनेन विसंवादसंभवादत्र कनकमेव ग्राह्य तथा च स्वर्ण 18॥११॥ REPRENEUROCEAEE Jain Edelstational For Private & Personal use only elibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy