________________
॥११॥
१ ऋतुभेदात् पुनस्तस्या-ऽतिरिच्यन्तेऽपि रश्मयः । शतानि द्वादश मधौ त्रयोदश तु माधवे ॥१॥
चतुर्दश पुनर्येष्ठे नभोनभस्ययोस्तथा । पञ्चदशैव त्वापाढे पोडशैव तथाऽऽश्विने ॥२॥ कार्तिके त्वेकादश च शतान्येवं तपस्यपि । मार्गे च दश सार्दानि शतान्येवं च फाल्गुने ॥३॥
पोष एव परं मासि सहस्रं किरणा रवेः इति ॥३९॥ १ चैत्रे | वैशाखे । ज्येष्ठे | अपाढे | श्रावगे । भाद्रपदे | आश्विने | कार्तिके मागें । पोषे । माघे । फाल्गुने
१२०० १३०० १४०० १५०० १४०० १४०० १६०० ११०० १०५० १००० ११०० १०५० |
सच्चक्राणां प्रमोदं विधदसुरतमोयुक्तदोषाऽपनेता, विश्वव्यापिप्रतापो निरुपमकमरोल्लासकृत् जाड्यहर्ता । भाविपुत्रो हि भास्वानिव परममितस्फूर्यदुद्योतकारी, चण्डो नाऽस्तङ्गमी (स्यात् ) कुवलयहितभामण्डलोऽर्कोऽवलोकात् ॥७॥
['तओ पुणो जच्च०' इत्यादितः 'पिच्छणिजरूवं' इत्यन्तम् ]
तत्र-(तओ पुणो) ततः पुनः अष्टमे स्वप्ने (धयं पिच्छइ) ध्वज पश्यति । <कीदृशं ?> (जच्चकणगलट्टिपइडिअं) जात्यकनकलष्टिप्रतिष्टितं । (समूहनीलरत्तपीअसुकिल्लसुकुमालुल्लसिअमोरपिच्छकयमुद्धयं) 'समूहोऽस्त्येषाम्' इति समूहा-'अभ्रादित्वादअप्रत्यये' समूहवन्तः-प्रचुरा इत्यर्थः । तैः नील-रक्त-पीत-शुक्लैः कृष्णस्य नीलादनतिविप्रकर्षात् ; पञ्चवर्णैः सुकुमारैः-कोमलैः उल्लसद्भिः-बातेन स्फुरद्भिः मयूरपिच्छैः कृता मूर्द्धजा इव-केशा इव यस्य स तथा तं (धयं) ध्वजमिति प्रायोजितमेव । (अहिअसस्सिरीअं) अधिकसश्रीकम्-अतीवशोभायुक्तं । (फालि
CIRCROCHAKRACOCKSA-P
ROCESSEX
॥११९
Jain Educ
a
tional
For Private & Personal use only