________________
॥१०९॥
२८
कल्प कि०१०
Jain Educa
(तमरिपुं) तमोरिपुं । (मयणसरापूर गं) मदनस्य शरापूरं - तूणीरमिव यस्मादुदिते किल चन्द्रे कामः कामिनः स्वराणां लक्षीकरोति । (समुददगपूरगं) समुद्रस्य दकं पानीयं पूरयतीति चन्द्रिकया तदुल्लासकारित्वादिति तं । (दुमण्णं जणं दइअवज्जिअं) दुर्मनस्कं दयितवर्जितं जनं विरहिणीलोकं (पायएहिं सोसयंत) पादकैः - 'प्रशंसायां कप्रत्यये' किरणैः शोषयन्तं - तापाऽतिरेककरणात् । (पुणो ) ' पुनः शब्दः प्रथममेव योजितः । (सोमचारुरूवं) सौम्यं सन्तं चारुरूपं । ( गगणमंडलविसालसोमचकम्ममाणतिलयं ) ति प्राग्वत् परनिपाते विशालस्य गगनमण्डलस्य सौम्यं चङ्क्रम्यमाणं जङ्गमं तिलकमिव विभूषाहेतुत्वात् । (रोहिणिमणहि अयवल्लहं) रोहिण्याः मनःचित्तं तस्य हितदः - अनुकूलदायी वल्लभः प्रियः तं । 'हितद' इति त्वेकपाक्षिक प्रेमनिरासार्थं सर्वनक्षत्राऽधिपतित्वेऽपि यत्र 'रोहिणिमनोहितदवल्लभ' इति विशेषणं तल्लोकरूढया । (देवी) त्रिशला (पुनचंदं) पूर्ण:- अविकल : चन्द्र- आह्लादोऽस्माद् | अथवा - पूर्णः चन्द्रः - दीप्तिः घनाद्यनावृतत्वाद् यस्य तम् । अत एव (समुल्लसतं) समुल्लसन्तंप्रतिक्षणं देदीप्यमानम् ॥ ३८ ॥
<
emational
सम्पूर्णेन्दु विलोकनादमल भासौम्यः सुवृत्तः कला, श्रीधामाऽमृतदायकः कुवलयोल्लासी महर्षिप्रियः ।
राकाश्चन्द्र इवाऽङ्गजोऽतिसुभगो भावी परं न क्षयी, जिह्यांसुर्न दिनेsकलङ्ककलितो नो चैव दोषाssकरः ॥ १ ॥ [ 'तओ पुणोत्तम' इत्यादितो 'दित्तसोहं' इत्यन्तम् ]
तत्र - (तओ पुणो ) ततः पुनः सप्तमे स्वप्ने ( सूरं ) सूर्य ( पिच्छइ) पश्यति । कीदृशम् ? ( अतमपडलपरिप्फुडं)
For Private & Personal Use Only
॥१०९॥
brary.org