SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प BHASHA ॥१०८॥ परत्वेऽपि-गुमगुमायमानो मधुरं ध्वनन् निलीयमानः-स्थानान्तरादागत्य तत्र लीयमानो गुञ्जन्-शब्दाविशेष कुर्वश्च माकिरणावर्ल षट्पद-मधुकरी-भ्रमराणां वर्णादिभेदभिन्नभ्रमर जातीनां गणः-समुदायो देशभागेषु-तस्मिन् तस्मिन् देशे यस्य तद् | टीका | व्या०२ गुमगुमायमान-निलो यमान-गुञ्जन् षट्पद-मधुकरी-भ्रमरणगणदेशभागमित्यर्थः ॥३७॥ दामाऽऽलोकनतोऽमरप्रकुसुमेरचिप्यते निरैः, पुत्रो वर्यफलप्रदोऽत्र भविनां मन्दारपुष्पौघवत् । मालागन्धवदन्वहं सुतयशो विश्वप्रसारि स्फुटं, पुत्राऽऽज्ञा शिरसि हिता निदधती शेषेव धार्या नृपैः ॥५॥ 'ससिंच' इत्यादितः' 'समुल्लसंत' इति पर्यन्तम्] तत्र-ततः पुनः (सा) सा-त्रिशादेवी षष्ठे स्वप्ने (ससिं च पिच्छद) शशिनं पश्यति । कीदृशं? (गोखीरफेणदगरयरययकलसपंडुरं) गोक्षीर-फेन-दकरजो-रजतक रशपाण्डुरं) (सुभं) शुभं (हिअयनयणकंत) हृदयनयनकान्तं (पडिपुन्नं) प्रतिपूर्ण-पोडशकलासंयुकमित्यर्थः। (तिमिरनिकरघण गुहिरवितिमिरकर) त्ति तिमिरनिकरेण निविडगम्भीरस्य-वनकुञ्जादेः तिमिराणामभावः तत्करणशीलं । (पमाणपक्वतरायलेहं) त्ति प्रमाणपक्षयोः-- वर्षादिप्रमाणहेत्वोः शुक्र कृष्णपक्षयोः अन्त:-मध्ये र जन्ती लेखा-कला यस्य । अश्वा 'चान्द्र'मासाऽपेक्षया प्रमाणपक्षयोः अन्ते पौर्णमास्यां रागदा-हर्षदायिन्यो लेखा:-कला यस्य तं-परिपूर्णकलमित्यर्थः। (क्रुभुअवणविबोहगं) कुमुदवनविबोधकं । (निसासोभग) निशायाः शोभकं । (सुपरिमट्ठदप्पणतलोवम) सुपरिमृष्टेन दर्पणतलेनोपम! ॥१०८ यस्य तं । (हंसपटुवनं) हंसस्येव पटुः-धवलो वर्णो यस्य तं । (जोइसमुहमंडगं) ज्योतिषां मुखमण्डक। PRASNA Sain Educ Monational For Privale & Personal use only hilibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy