SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०७॥ ANGRECREAKRETECTECIA-%AGAP अथ तृतीयं व्याख्यानं प्रारभ्यते । ['तओ पुणो सरस' इत्यादित 'ओवयंत' इति पर्यन्तम् ] तत्र-(तओ पुणो) ततः पुनः (नभंगणतलाओ ओवयंत) नभस्तलाद् अपत (दाम पिच्छइ) दाम पश्यति । कीदृशं ? (सरसकुसुममंदारदाम) त्ति सरसकुसुमानि यानि मंदारदामानि-कल्पद्रुममालाः तैः परिकरितत्वाद् (रमणिजभूअं) रमणीयभूतं-रम्यमित्यर्थः । (चंपगासोगपुन्नागनागपियंगुसिरीसमुग्गरमल्लिआजाइजूहिअंकोल्लकोजकोरिंटपत्तदमणयनवमालिअब उलतिलयवासंतिअप उमुप्पलपाडलकुंदाइमुत्तसहकार-)< चम्पकः अशोकः पुन्नागः नागः प्रिय गुः शिरीषः मुद्गरः मल्लिका जाति यथिका अङ्कोल्लः कोजकोरिण्टौ दमनकपत्राणि नवमालिका बकुलः तिलकः वासन्तिका पदानि उत्पलानि पाटल: कुन्दः अतिमुक्तः सहकारः> । चम्पकाऽशोकादीनां सहकाराऽन्तानां यः (सुरभिगंध) मुरभिगन्धः सोऽस्ति यस्य तत् (अणुवममणोहरेणं) अनुपममनोहरेण (गंघेणं) गन्धेन (दसदिसाओ वि) व्यवहितस्याऽप्यपेः सम्बन्धाद् दशाऽपि दिशः (वासयंत) वासयत् । (सम्वोउअसुरभिकुसुममल्लधवलविलसंतकंतबहुवण्णभत्तिचित्तं) सर्वत्तुकं यत् सुरभिकुसुममाल्यं तेन धवलं तच्च तद् विलसत्कान्तबहुवर्णभक्तिचित्रं च इति विशेषणकर्मधारयः। अनेन धवलवर्णस्याऽऽधिक्यं लक्ष्यते । (छप्पयमहुअरिभमरगणगुमगुमायंतणि लिंसगुंजंतदेसभाग) त्ति प्राकृतत्वात् प्राग्वद विशेषणानां ॥१०॥ Jain Education international For Privale & Personal use only www.jairtelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy