SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावली टीका व्या०२ ॥१०६॥ CHECECRECTORAGRECREGARAc (लीलावायकयपक्खएण) ति लीलया न पुनः स्वेदापनोदाथ स्वेदस्यैवाऽभावात् वातार्थ-वातोत्क्षेपार्थ कृतो यः पक्षकः- तालवृन्तं तेनोपलक्षिताम् इति अत्राऽप्यध्याहार्य । यद्वा-लीलायै शोभार्थं परैः सह स्पर्द्धया यो वादः तत्र कृत:-विहितो यः पक्षः प्रतिज्ञापरिग्रहः क प्रत्यये तेन । (सुविसदकसिणघणसण्हलंबतकेसहत्थं) ति सुविशदः स्पष्टः-न पुनर्जटाजूटवदविवृतः कृष्णः-श्यामः घन:-अविरलः सूक्ष्मः-तलिनः लम्बमानः केशहस्तः-केशपाशो यस्याः ताम् । लक्ष्मीदर्शनतश्चिरं निरुपमामादौ सुराज्यश्रियं भोक्ता ज्ञानरमामवाप्य सुतरां तत्तीर्थलक्ष्मी ततः । नूतामिन्दिवरैः सदाऽनुभविता निःसीमभाग्यश्रियं पारं यास्यति चाऽविनश्वरतरां मोक्षश्रियं वः सुतः ॥४॥ इति श्री जैनशासनसौधस्तम्भायमान-महामहोपाध्यायश्री धर्मसागरगणिवर विरचितायां कल्पकिरणावल्यां द्वितीयं व्याख्यानं समाप्तम् ।। THERECAAAAAAA ॥१०६॥ Jain Education International For Privale & Personal use only www.ainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy