SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ॥ १०५ ॥ २७ Jain Educati एव विमल शौ यस्याः तां । (आहअपत्तिअ) इत्यादि) अत्र 'मुक्ताकलापेन कण्ठमणिसूत्रकेण शोभागुणसमुदयेन 'च' इति विशेषणत्रयेण सविशेषणेन उपलक्षिताम् इति भगवतीविशेषणमध्याहृत्य व्याख्येयम् । तथाहि - (आइ अपत्तिविसिए) ति-मर्यादया स्थानौचित्येन चिता-व्यस्ता या पत्रिका मरकतपत्राणि ताभिः विभूषितः - अलङ्कृतः । अथवा - आदृतप्रत्ययितैः- सादर विश्वस्तविज्ञानिकैः विभूषितः- विरचितमण्डनः तेन (सुभगजालुजलेणं) ति सुभगै:-दृष्टिहारिभिः जालैः - गुच्छविशेषैः उज्ज्वलः तेन । एवं विवेन (मुत्ताकलावणं) मुक्काकलाप केनोपलक्षितां तथा (उरस्थदीणामाविरइएणं) चः पुनरर्थे उरःस्थया दीनारमालया विरचितेन विराजितेन वा (कंठमणिमुत्तएण य) कण्ठमणिसूत्रत्रेण-कण्ठस्थरत्नमयसूत्रेणोपलक्षितां तथा (कुंडलजुअलुल्लसतं अंसोवसत्त) चि 'देहलीप्रदीप' न्यायेन चकारस्य अत्राऽपि सम्बन्धात् । पुनः कीदृशीं भगवतीम् ? आर्यत्वाद् अंसोपसक्तम् इति विशेषणस्याऽपि परनिपातेन असयोः स्कन्धयोः उपसक्तं- लग्नं यत् कुण्डलयुगलं तस्य उल्लसन्ती (सोभनसप्पभेणं) शोभमाना सती - प्रशस्ता प्रभा यत्र । एवंविधेन (सोभगुणसमुदपणं) शोनागुणसमुदयेन दीप्तिलक्षणगुणप्राग्भारेण । किं लक्षणेन ? (आणणकुडुंविरण) आनन कौटुम्बिकेन यथा किल राज्ञः शोभाकारिणः कौटुम्बिकाः तथा मुखनरेन्द्रस्य शोभाकारित्वेन यः कौटु विप्रायः अंसोपसतकुण्डलयुगलोल्लसत्प्रभः शोभागुणसमुदयः तेनोपलक्षिताम् इति । (कमलामलविसालर मणिजलोअर्ण) कमलाऽमलविशालरमणीयलोचनाम् इति तु स्पष्टमेन । (कमलपजलंत कर गहिअमुक्कतोयं ) ति प्राग्वत् परनिपाते प्रज्वलन्ती - दीप्तिमन्तो यौ करौ ताभ्यां गृहीते ये कसले ताभ्यां मुकं-क्षरत् तोयं - मकरन्दरूपं जलं यस्याः सा तथा तां । ational For Private & Personal Use Only ॥१०५॥ library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy