SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रांकल्प किरणार टीका व्या ॥१०४॥ HERE- जानुं (गयवरकरसरिसपीवरोरु) ति गजवरकर:-गजेन्द्रशुण्डा तत्सदृशे पीवरे-पुष्टे ऊरू यस्याः तां । (चामीकररइअमेहलाजुत्तनविच्छि(त्थि)न्नसोणिचक्क) ति चापीकररचितमेखलायुक्तं कान्तं विस्तीर्ण श्रोणिचक्र-कटिचक्रं यस्याः तां। (जच्चजणभमरजलयपयर) ति जात्याञ्जन-प्रदिताञ्जनं तथा च जात्याञ्जनभ्रमरजलदप्रकर इव वर्णेन तादृशी इत्यर्थः। (उज्जुअसमसंहिभतणुअआइज्जलडहसुकुमालमउअरमणिज्जरोमराई) ऋजुका-सरला समा-अविषमा संहितानिरन्तरा तनुका-सूक्ष्मा आदेया-सुभगा लटभा-सविलासा सुकुमालमृदुका-सुकुमारेभ्योऽपि-शिरीषपुष्पादिभ्योऽपि मृदुका रमगीया मनोज्ञा रोमराजी यस्याः तां । (नाभिमंडलसुंदरविसालपसत्यजघणं) ति नाभिमण्डलेन सुन्दरं विशाल प्रशस्तसुलक्षणत्वात् जघनं यस्याः तां । (करयलमाइअपसस्थतिवलिभमज्झ) ति कातलेन-मुष्टिना मेयं-मानयोग्यं मानं वा प्रशस्तं त्रिवलीक-चलीत्रययुक्तं मध्यं यस्याः तां । (नाणामाणिरयणणगविमलमहातबणिज्जाभरणभूसणविराइअमंगुवंगि) ति नानाप्रकाराणि यानि आमरणानि भूपणानि च इति योज्यं । मणयः-चन्द्रकान्ताद्या रत्नानि-वैडूर्यादीनि कनकं-पीतवर्ण, तपनीयं-तदेव रतं तच्च जात्यत्वाद् विमल-महच्छब्दाभ्यां विशेपितं तेषां यानि आभरणानिअङ्गपरिधेयानि यानि च भूषणानि-उपाङ्गपरिधेयानि तैः विराजितानि यथाक्रमम् अङ्गानि-शिरप्रभृती नि उपाङ्गानि चअङ्गुल्यादीनि यस्याः तां 'मंगु' त्ति माऽऽगमस्यापत्वात् (हारविरायंतकुंदमालपरिणद्धं) हारेण विराजत् कुन्दमालयाकुन्दादिकुसुममाल या परिणद्ध-व्या तं । (जलजलिंतथणजुअलविमलकलसं) ति जाज्वल्यमानं-देदीप्यमानं स्तनयुगलम् सका। CHALEGECE ॥१०४॥ SanEdus For Private & Personal use only R E orary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy