________________
॥१०३॥
पञ्चमे वलये - चत्वारिंशल्लक्षमध्यमाऽऽभियोगिकदेवानां चत्वारिंशक्षकमलानि । पष्ठे वलये - अष्टचत्वारिंशल्लक्षबाह्याssभियोगिकसुराणाम् अष्टचत्वारिंशल्लकमलानि । एवं च - आत्मना सह पदभिः वलयैः सर्वसया कमलानि एका कोटि: त्रिंशतिः लक्षाः पञ्चाशत् सहस्राः शतम् एकं विंशतिश्व इति (१२०५०१२०) ।
एवम् - रवि कमलैः परिवृते कमले (लट्ठसंठिअं) लष्टं प्रधानं यथा स्यात् तथा संस्थितां प्राप्ताम् । अन्यत्र अवस्थितापि पद्मवासिनी भवत्येव इति तत्रैव संस्थिताम् इीि सूचनार्थ विशेषणं । (पत्थरूवं ) ति प्रशस्तरूपां (सुपइडिअ कणगमय कुम्मस रिसोवमाणचलणं) ति सुप्रतिष्ठितौ- समतलनिवेशौ कनकमयकूर्मेग उन्नतत्वात् सदृशम् उपमानं ययोः तादृशौ च चरवौ यस्याः सा तथा ताम् । (अच्चुन्नयपीणर इअमंसल उन्नयनणुतंबनिन हं) ति अत्युतं पीर-अनुष्ठाय तत्र रजिता - रञ्जिता लाक्षारसेन रञ्जिता इव मांसला मध्योन्नताः तनवः - तलिनाः ताम्राः-अरुणाः स्तिग्वाः-अहताः नखाः यस्याः सा तथा तां । या अत्युन्नतानपि निजरूनदप दुरानपि प्रीणयति विशेष कार्य । (कपासबुक वाल करचर न होनलवरंगुलिं ति कमलस्य पलाशानि-पत्राणि तद्वत् यु हुपाल करवरगौ यस्याः सा चासौ कोलिथ इति । ( कुरुविंदावत्तवाणुपुन्वजंघ) ति कुरुविंदाव- भूषणविशेष आवर्तविशेषो वा तद्वत्यौ वृत्तानुपूर्वे च जवे यस्याः सा तथा तां । (निगूढजाणु) निगूढजानुं - गुप्त
Jain Education famational
For Private & Personal Use Only
॥ १०३
majanturary.org