________________
किरणावली टीका व्या०२
LOOK
श्रोकलपट
हिमवति आगत-प्राप्तं । यद्वा-उच्चो योगः-पर्वतो हिमवान् तत्र जातम् उच्चागजम् एवंविधं यत्स्थानं-कमलम् । ॥१०२॥ तच्चैवं--योजनशतोच्चो द्वादशकलान्वितद्विपश्चाशदुत्तरयोजनसहस्र-१०५२-१२।१९) पृथुलः स्वर्णमयो हिमवन्नामा
नगः । तत्र दश (१०) योजनोद्वेषः पञ्चशत (५००) योजनपृथुलः सहस्र (१०००) योजनदी? वज्रतल: पद्महूदनामा हृदः। तन्मध्यभागे क्रोद्योच्चम् एक (१) योजनयुदीर्घ नीलरत्नमयदश (१०) योजननालं वज्रमयमूलं रिष्ठरत्नमयकन्दं रक्तस्वर्गमयवायत्रं जाम्बूनदमयाऽभ्यन्तरपत्रं चै काठम् । तत्र क्रोशद्वयपृथुलाऽऽयामा क्रोशैकोच्चा रक्तकनकमयकेसरा कनकमयी कणिका तस्या मध्ये क्रोशैकदीर्घ क्रोशाऽर्धपृथुलं किञ्चिन्यूनकोशोच्चं पश्चशत (५००) धनुरुच्चतदर्धमानपृथु पूर्वदक्षिगोत्तररूपदिकत्रयवर्तिद्वारत्रिकं श्रीदेवीभवनम् । तन्मध्ये सार्द्धशतद्व पधनुर्माना मणिवेदिका । तदुपरि च श्रीदेवीयोग्य शयनीयं । तन्ख्याालपसिश्च श्रीदेव्याभरणभृतानि वलयाकाराणि तदर्द्धमानानि अष्टोत्तरशतपद्मानि । तत्परितो द्वितीयवलये-वायव्येशानोत्तरदिक्षु चतुःसार सामाजिक मुराणां चतुःसहस्रसख्याकानि कमलानि । पूर्वदिशि चतसृणां महत्तर देवीनां चत्वारि कमलानि । आग्नेय्यां गुरुस्थानीयाऽभ्यन्तरपार्षदाष्टसहस्रमुरागाम् असहस्रकमलानि । दक्षिगस्यां मित्रस्थानीयमध्यमपार्षददशसहस्र मुरागां दशसहस्रका लानि । नैऋत्यां किङ्करस्थानीयवाह्य पार्षदद्वादशसहस्रसुराणां द्वादशसहस्रकमलानि । पश्चिमायां इस्त्य-श्व-रथ-पदाति-महिष-गन्धर्ष-नाटय रूपसप्तसैन्यस्वामिनां सप्तपढयानि पानि । ततः तृतीयवलये-पोडशसहस्राऽङ्गरक्षकदेवानां पोडशसहस्रकमलानि । चतुर्थवलये-द्वात्रिंशल्लक्षाऽभ्यन्तराऽभियोगिकदेवानां द्वात्रिंशल्लक्षकमलानि ।
॥१०२॥
Jain Education International
For Private & Personal use only
amalibrary.org