SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ | १०१ ॥ २९ सम्बन्धिरोमाणि तेषाम् आटोपः - उद्धतता तेन शोभितं । तथा ' ( उसियसुनिम्मिअसुजाय अप्फोडिअलंगूलं) ति उच्छ्रितम् - उदग्रं सुनिर्मितं - कुण्डलीकृतं सुजातं - सशोभं यथा स्यात् तथा आस्फोटितम् - आच्छोटिवं लागलं - पुच्छं येन स तथा तं । (सोमं) सोमं सौम्यं वा मनसा अक्रूरम् इत्यर्थः । ( सोमाकारं ) ] सोमाऽऽकारं - सुन्दराऽऽकृर्ति (लीलायंतं) लीलायन्तं - मन्थरगति (गाढनिक्खग्गनहं) त्ति गाढम् - अत्यर्थ तीक्ष्णानि अग्राणि येषाम् एवंविधा नखा यस्य तं । तथा (वयणनिरिपल्लवपत्तचारुजीहं) ति वदनस्य-मुखविवरस्य श्रिये - रक्तत्वमृदुत्वाभ्यां शोभायै पल्लव इव प्राप्ता-प्रसारिता चार्थी जिह्वा येन स तथा तं । 'वयगसिरिपलं वपत्तचारुजी) इति पाठे वदनस्य श्रीः -शोभा यया सा वदनश्रीः तथाविधा लम्बा पत्रवच्चावच जिह्वा यस्य इति व्याख्येयम् ] ।। ३५ ।। सिंहो मुख्यतमःपद्गगे जिह्माऽऽकृतिः प्रोच्यते, निष्णातेन यथा तथा तव जनुः सर्वेषु सच्चेषु च । दानज्ञान पराक्रमादिक गुणैर्माविशिरोरत्नवत्, बाह्याभ्यन्तरबैरिहस्तिदलने हस्तिद्विषो दर्शनात् ॥ ३ ॥ [ 'तओ पुणो' इत्यादितः 'करामिसि मणि' इति यावत् ] तत्र (नओ पुगो) ततः पुन ( पुगचंद वयणा) पूर्णचन्द्रवदना - त्रिशला ( पउमद्दहकमलवासिणि) पद्महूदान्त:कमलवासिनीं (हिमवं नसेल सिहरे) हिमवत्तैलशिखरे (दिसा गई दो रूपोवर कराभिसिच्चमाणिं ) ) दिग्गजेन्द्रोरुपी वरकरामिपिच्यमानां (भगवई सिरिं पिच्छइ) भगवन श्रीदेशीं पश्यति । कीदृशीम् ? (उच्चागयठाण) ति उच्च Jain Education International For Private & Personal Use Only ॥१०१॥ हा www.jainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy