________________
श्रीकल्प
॥१००॥
किरणाः दकरजांसि रजतमहाशैलः - वैताढ्यः एतेषां द्वन्द्वः तद्वत् (पंडुरतरं ) (२००) पण्डुरतरः- धवल: (रमणिज पिच्छणिज्जं ) ति रमणीयं- मनोहरम् । अत एव प्रेक्षणीयं द्रष्टुम (थिरलट्ठपउडपीवरसुसिलिट्ठविसितिक्खदाढाविविअहं) इत्यादि] स्थिरौ दृढौ लष्टौ -कान्तौ प्रकोष्ठौ - कलाचिके यस्य स तथा वृत्ताः - वर्तुला: पीवराः पुष्टाः सुश्लिष्टाः - अन्योऽन्यं सुसम्बद्धा विशिष्टाः - प्रधानाः तीक्ष्णा याः दाढा दंष्ट्राः ताभिः विडम्बितम् - अलङ्कृतं मुखं यस्य स तथा ततो विशेषण कर्मधारयः । [ 'विडंबिओ' ति विवृतम् इति केचित् ] ( परिकम्मिअजञ्चकमलकोमलपमाण सोनंत) ति परिकम्मितौ इव परिकर्मितौ जात्यकमलवत्कोमलौ प्रमाणेन मात्रया शोभमानी लष्टौ प्रधानौ ओष्ठौ यस्य स तथा तं ( रत्तुप्पलपत्तम असुकुमालतालुनिल्ला लिअग्गजी ) ति रक्तोत्पलपत्रवत् मृदु सुकुमालं च यत् तालु तच्च निललिता - निष्कासिता लपलपायमाना वा अग्रा अय्या वा प्रधाना या जिहा सा च विद्यते यस्य स तथा तं । (मूसागयपवरकणगताविअआवत्तायंत वट्टतडियविमलसरिसनयणं) ति मूषा- मृन्मयभाजन विशेषः तत्र गतं - संस्थं वरं प्रधान तापितम् - अग्निसम्पर्केण द्रवीकृतम् । अत एव आवर्त्तायमानं यत् कनकं - सुवर्ण प्राकृतत्वाद्विशेषणयोः परनिपाते मूषागतवरकनकतापिताssवर्त्तायमानं तद्वद्वृत्ते विमलतडित्सदृशे च नयने यस्य स तथा तं । (विसालपीवरवरोरुं) विशालौविस्तीर्णौ पीवरौ - पुष्टौ वरौ -प्रधानौ ऊरू यस्य स तथा तं । तथा (पडिपुनविमलसंध) प्रति पूर्णः - अन्यूनो विमलः स्कन्धो यस्य स तथा तं । तथा (मिउविसयसुहुमलक्खणपसत्थविच्छि (स्थि)न्न केसराडोव सोहिअं) ति मृदूनि - सुकुमाराणि विशदानि - धवलानि सूक्ष्माणि - तनूनि लक्षणैः प्रशस्तानि - प्रशस्तलक्षणानि विस्तीर्णानि दीर्घानि यानि केसराणि -स्कन्ध
Jain Educational
For Private & Personal Use Only
1179
किरणावल टीका
व्या० २
॥१००॥
brary.org