SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प- किरणावल टीका व्या०२ ॥९८॥ SGHIROSHIRISHISHIGURUSAN प्रमाणं-देहमानं यस्य स तथा तं (पिच्छइ) पश्यति । (सजलघणविपुलजलहरगजिअगंभीरचारुघोस) सजल:- जलसंयुक्तो घन:-निबिडो विपुल:-विस्तीर्णो यो जलधरः-मेघः तस्य यद् गर्जितं तद्वत् गम्भीरश्चारुश्च-प्रधानो घोपःशब्दो यस्य स तथा तं । <(इभ) गज (सुभं) शुभकारित्वात् > (सव्वलक्खणकयंबिअं) सर्वलक्षणानां कदम्ब-समूहः तज्जातं यस्य स तथा तं (वरोरु) ति वरः-प्रधानः सन्नुरु:-विशालः तम् ॥३३॥ राज्यश्री-समलड्कृतिः शुभगतिः निश्शेषभूपप्रियः शश्वद्दानविराजितो वरकरः सदन्तशोभाऽऽस्पदम् । ओजस्वी रिपुसैन्यभञ्जनविभुनिश्शेषसत्त्वोत्तमो हस्तीवेह भवत्सुतो बहुगुणो भावी द्विपाऽऽलोकनात् ॥१॥ ['तओ पुणो धवलकमल' इत्यादितो 'अमिअगुणमंगलमुहं' इत्यन्तम् ] (तओ पुणो) तत्र-ततः पुनः (वसहं पिच्छइ) वृषभं पश्यति । कीदृशं ? (धवलकमलपत्तपयरातिरेगरूवप्पभ) ति धवलानां कमलानां यानि पत्राणि तेषां प्रकरः-समूहः तस्माद् अतिरेका-अधिकतरा रूपप्रभा यस्य स तथा तं । (पहासमुदओवहारेहिं सवओ चेव दीवयतं) प्रभासमुदयः-कान्तिकलापः तस्योपहारा-विस्तारणानि तैः सर्वत:दशापि दिशो दीपयन्तं । पुनः कीदृशम् ? (अइसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुहं) ति यद्यपि ककुदं स्वभावेनैवोल्लसति तथाप्युत्प्रेक्ष्यते-नेदं स्वभावतः किन्तु-अतिश्रीभरः-उत्कृष्टशोभासमुदयः तेन यत्प्रेरणा इव प्रेरणा तयैव विसर्पद्-उल्लसद् अत एव कान्तं-दीप्तिमत् शोभमानं च चारु च-प्रधानं ककुदं-स्कन्धो यस्य स तथा तं । (तणुप्तुद्धसुकुमाललोमनिद्धच्छवि) ति तनूनि-सूक्ष्माणि शुद्धानि-शुचीनि सुकुमालानि-मृदुस्पर्शवन्ति यानि रोमाणि तेषां ARREARSASARAM ॥९८॥ Jain Ede mational For Private & Personal use only W brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy