SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ॥९५॥ PRECAAAAAA तलम-अधोभागो यत्र ततो विशेषणकर्मधारये विचित्रोल्लोकचिल्लिअतलं तस्मिन् ] (मणिरयणपणासिअंधयारे) < मणिरत्नैः प्रणाशिताऽन्धकारे > (बहसमसुविभत्तभूमिभागे) बहु-अत्यर्थ पञ्चवर्णमणिकुट्टिमतलाऽऽकलितत्वात् समःअनिम्नोन्नतः सुविभक्तः-विहितविविधस्वस्तिको भूमिभागो यत्र तत्तथा तत्र (पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलिए) पञ्चवर्णेन सरसेन सुरभिणा मुकेन-क्षिप्तेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कलिते (कालागुरुपवरकुंदुरुक्कतुरुक्कडझंत) [इत्यादि] कालागुरु च-कृष्णाऽगुरु प्रवरकुन्दुरष्कं च-[प्रधानो] चीडाऽभिधो गन्धद्रव्यविशेषः तुरुष्कं च सिल्हकं दह्यमानो (धूव) धूपश्च -दशाङ्गादिगन्धद्रव्यसंयोगोद्भूत इति द्वन्द्वे तेषां सम्बन्धी यो (मघमघत) त्ति मघमघायमान:-अतिशयगन्धवान् (गंधुधुआभिरामे) गन्ध उद्धृतः-उद्भूतः तेनाऽभिरामे (सुगंधवरगंधिए) त्ति सुष्टु गन्धवराणां-प्रधानवासानां गन्धो यस्मिन्नस्ति तत् सुगन्धवरगन्धिकं तस्मिन् [(सुगंधवरगंधगंधिए) त्ति क्वचित् तत्र सुगन्धाः-सुरभयो ये वरगन्धा:-प्रधानचूर्णाः तेषां गन्धो यत्र तत्तथा तत्र (गंधवट्टीभूए) ति गन्धवत्तिः-गन्धद्रव्यगुटिका गन्धः 'कस्तूरिका' इति गन्धवतिः-कस्तूरिका गुटिका वा तद्भूते-सौरभ्याऽतिशयात् तत्कल्प इत्यर्थः। (तसि) [इत्यादि पूर्ववत्] तस्मिन् (तारिसगंसि सयणिज्जसि) तादृशके शयनीये-तल्पे (सालिंगणवहिए) त्ति सह आलिङ्गनवा-शरीरप्रमाणगण्डोपधानेन यत् तत् सालिङ्गनवतिः । तत्र-(उभओ) उभयतः-शिरोन्तपादान्तयोः (विब्बोअणे) त्ति उपधाने-गण्डूके यत्र तत्र । अत एव (उभओन्नए) उभयतः उन्नते (मज्झे णयगंभीरे) मध्ये ४ नतगम्भीरे-नतं च तद् गम्भीरं च महत्त्वात् नतगम्भीरं तत्र । (गंगापुलिणवालुअउद्दालसालिसए) त्ति गङ्गापुलिने BARABAR ॥९५॥ Jain Education stcmational For Private & Personal use only wow.jarmelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy