________________
पीकल्प
PESC
फिरणावली
Pटीका
॥१४॥
व्या०२
सुत्तजागरा) तल्पे सुप्तजागरा (ओहीरमाणो ओहीरमाणी) पुनः पुनः ईषन्निद्रां गच्छन्ती (इमे एयारूवे) इमान् एतत्स्वरूपान (उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए) उदारान् कल्याणान् शिवान् धन्यान् मङ्गल्यान् सश्रीकान् (चउद्दस महासुमिणे) चतुर्दश महास्वमान् (तिसलाए खत्तिआणीए हडे) त्रिशलया क्षत्रियाण्या हृता इति (पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता । > (तं जहा) तद्यथा (गयवसह गाहा) ॥३१॥
जं रयणिं च णं' इत्यादितः 'सिहिं च' इति पर्यन्तम्] तत्र-(जं रयणिं च णं समणे भगवं महावीरे)< यस्यां रजन्यां श्रमणो भगवान महावीरः (देवाणंदाए माहणीए जालंधरसगुत्ताए) देवानन्दायाः ब्राह्मण्याः जालन्धरसगोत्रायाः (कुच्छीओ) कुक्षितः (तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए) त्रिशलायाः क्षत्रियाण्याः वाशिष्ठसगोत्रायाः (कुच्छिसि) कुक्षौ (गन्भत्ताए साहरिए) गर्भतया | संहृतः (तं रयणि च णं सा तिसला खत्तिआणी) तस्यां च रजन्यां सा त्रिशला क्षत्रियाणी >(तसि) [इत्यादि तस्मिन् (तारिसगंसि) तादृशके-बक्तुम् अशक्यस्वरूपे प्रकृष्टपुण्यवतां योग्य इति यावत् (वासघरंसि) त्ति वासभवने (अभिंतरओ सचित्तकम्मे) अभ्यन्तरे-भित्तिभागे सचित्रकर्मणि-चित्रकर्मसंयुक्ते (बाहिरओ) त्ति बाह्यतः (दुमिअ) त्ति धवलितं (घट्टमढे) घृष्टं-कोमलापापाणादिना अत एव मृष्टं-ममृणं यत्तत्तथा तस्मिन् (विचित्तउल्लोअचित्तिअतले) त्ति विचित्रम्-आश्चर्यावहम् उल्लोचस्य-वितानस्य विचित्रं-विविधचित्रोपेतं तलम्-अधो भागो यत्र तत्तथा तस्मिन् (विचित्तउल्लोअचिल्लितले) त्ति क्वचित् तत्र विचित्र:-विविधचित्रकलितः उल्लोकः-उपरिभागो यत्र चिल्लिअं-दीप्यमानं
॥१४॥
Jain B
lemational
For Privale & Personal use only
Mahelibrary.org