SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ॥९३॥ 1990SALARSARKARIHAS शक्तिवशादल्पेनैव कालेन तेन तथा संहरणं विहितं यथा भगवतो न मनागपि बाधाऽभूद् इत्यर्थवत्वेन (साहरिजमाणे | नो जाणइ) त्ति विशेषणं भगवतः संहरणे सर्वथाऽनाबाधासंसूचकम् अनाबाधाऽवस्थायां च सत्यपि ज्ञानगोचरत्वे तदगोचरत्वव्यपदेशः सुप्रतीत एव । यतः"तहिं देवा वंतरिआ वरतरुणीगीअवाइअरवेणं । निच्चं मुहिआ पमुइआ गयंपि कालं न याणंति ॥" (देवेन्द्रस्तव गा. ७६ संग्रहणी गा. ३२) लोकेऽपि अतिसुखितो व्रते-"यन्मया अद्ययावत् गच्छन् कालो नाऽवगतः" इति । किश्च-कालस्य सूक्ष्मत्वमधिकृत्य ज्ञानाऽगोचरत्वे सर्वथा ज्ञानाऽभावः सम्पद्यते निराबाधत्वमधिकृत्य च तथा वक्तव्ये कथञ्चिद् ज्ञानाऽगोचरत्वमपि न विरुद्धथेत । तथा च(साहरिजमाणे वि जाणइ) त्ति (३९९ सू०) नाऽऽचाराङ्गविरोधोऽपि । इत्येवमपि व्याख्यानं सञ्जाघटीति इति विचार्य यथाऽऽगमं चतुरै विचार्यम् इति । (साहरिएमित्ति जाणइ)< “संहृतोऽहम्" इति जानाति । (जं रयणिं च ण समणे भगवं महावीरे) यस्यां च रजन्यां श्रमणो भगवान् महावीरः (देवाणंदाए माहणीए जालंधरसगुत्ताए) देवानन्दायाः ब्राह्मण्याः जालन्धरसगोत्रायाः (कुच्छीओ) कुक्षितः (तिसलाए खत्तिाणीए वासिट्ठसगुत्ताए) त्रिशलायाः क्षत्रियाण्याः वाशिष्ठसगोत्रायाः (कुञ्छिसि गम्भत्ताए साहरिए) कुक्षौ गर्भतया संहृतः (तं रयणिं च णं) तस्यां च रजन्यां (सा देवाणंदा माहणी) सा देवानन्दा ब्राह्मणी (सयणिज्जंसि RSHISHASHASIRSTAR २४ ABANS ॥९३॥ Jain Educ-I For Private & Personal use only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy