________________
श्रीकल्प
किरणावल टीका व्या०२
॥९२॥
RECOREOGRESPECRECORROR
ब्राह्मणकुण्डग्रामात् नगरात् (उसभदत्तस्स माहणस्त कोडालसगुत्तस्स) ऋषभदत्तस्य ब्राह्मणस्य कोडालसगोत्रस्य (भारिआए) भार्यायाः (देवाणंदाए माहणोए जालंधरसगुत्ताए) देवानन्दायाः ब्राह्मण्याः जालन्धरसगोत्रायाः (कुच्छीओ) कुक्षितः (खत्तिअकुंडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे (नायाणं खतिआणं) ज्ञातानां क्षत्रियाणां (सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स) सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य (भारिआए) भार्यायाः (तिसलाए खत्तिआणीए वासिढसगुत्ताए) त्रिशलायाः क्षत्रियायाः वासिष्ठसगोत्रायाः (पुव्वरत्तावरत्तकालसमयंसि) मध्यरात्रे (हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं) उत्तराफाल्गुनीनक्षत्रे चन्द्रेण सह योगमुपागते सति (अव्वाबाहं अव्याबाहेणं) अव्यावाधम् अव्याबाधेन-मुखेन (कुञ्छिसि) कुक्षौ (गम्भत्ताए साहरिए) गर्भतया सक्राभितः ॥३०॥ ['तेणं' इत्यादितः 'गयवसह गाहा' इति पर्यन्तम् ]
तत्र-तेणं कालेणं तेणं समरणं) <तस्मिन् काले तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (तिन्नाणोवगए आवि होत्या) त्रिज्ञानोपगतः अभवत (तं जहा-साहरिजिस्सामित्ति) तद्यथा-संहरिष्यामि इति (जाणइ) जानाति । > संहरणमपि च्यवनवदेव । (साहरिजमाणे नो जाणइ) नवरं संह्रियमाणः पुनर्न जानाति । तत्र "ज्ञानाऽगोचरत्वे संहरणस्यैकसामयिकत्वं हेतुः" इति केचित् । केचित् पुनः-'आन्तमौहर्तिकत्वेऽपि छामस्थिकोपयोगाऽपेक्षया संहरणकालस्य सूक्ष्मतरत्वम्" इत्युभयथाऽपि विचार्यमाणं न चेतश्चमत्करोति । यतः-तत्कतुरुपयोगविषयत्वेन एकसामयिकत्वं हरिणगमेष्यपेक्षया। विशिष्टज्ञानशक्तिमतो भगवतो ज्ञानाऽगोचरत्वं चेत्युभयमपि विरुद्धयेत । तस्मादिव्य
CURRECIRCRACHAR
AAG
॥९॥
JainEdu
For Privale & Personal Use Only