SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॥९॥ BAAAAAAठ जनप्रमाणाभिः >वीकाभिः-गतिभिः इत्यर्थः (उपयमाणे उप्पयमाणे) उत्पतन्-ऊर्य गच्छन् (जेणामेव सोहम्मे कप्पे सोहम्मवडिसए विमाणे)< यत्रैव सौधर्माऽवतंसके विमाने (सकसि सिहासणंसि) 'शक' नाम्नि सिंहासने (सक्के देविंदे देवराया) शक्रः देवेन्द्रः देवराजः (तेणामेव उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (सकस्स देविंदस्स देवरनो) शक्रस्य देवेन्द्रस्य देवराजस्य (एअमाणत्तिअं) एतामाज्ञां (खिपामेव पच्चप्पिणइ) शीघ्रमेव प्रत्यर्पयति ॥२९॥ ['तेणं कालेणं' इत्यादितः 'साहरिए' ति पर्यन्तम् ] तत्र-(तेणं कालेणं तेणं समएणं) < तस्मिन् काले तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जे से वासाणं) ति योऽसौ >श्रावणादीनां वर्षाकालमासानां मध्ये (तच्चे मासे पंचमे पक्खे) तृतीया-आश्विनमासः पञ्चमः पक्षः (आसोअबहुले) आश्विनस्य बहुल:-कृष्णः (तस्स णं आसोअबहुलस्स) तस्य आश्विनबहुलस्य (तेरमी पक्खेणं) या त्रयोदशी तिथिः तस्याः पक्षा-पश्चाई रात्रिरित्यर्थः। (बासीइराइंदिएहिं वइकंतेहिं)< द्वयशीतों रात्रिदिवसेषु व्यतिक्रान्तेषु (तेसोइमस्स राइंदिअस्स) व्यशीतितमस्य रात्रिदिवसस्य (अंतरा वट्टमाणे) मध्ये | वर्तमाने >(हिआणुकंपएणं) हितः शक्रस्य सस्य च "अनुकम्पकस्तु भगवतो भक्तः" 'अनुकम्पा'शब्दस्य तु भक्तिवाचकस्वमपि । यथा-"आयरिअ अणुकंपाए गच्छो अणुकंपिओ महाभागो" (ओपनि० भा० गा. १२७) इत्यत्र । तेन (देवेणं हरिणेगमेसिणा) देवेन हरिणेगमेषिणा (सक्कवरणसंदिवेणं) शक्रवचनसन्दिष्टेन (माहणकुंडग्गामाओ नयराओ) ACANCECRECIOUSIRMALAR AES ॥९॥ Jain Ed01 For Private & Personal use only wimulajulinelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy