SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कल्प किरणावली टीका व्या०२ २०॥ 18 (तेणेव उवागच्छइ) तत्राऽऽगच्छ.ते (तेणेव उवागच्छित्ता) तत्राऽऽगत्य च (तिलसाए खत्तिआणीए) त्रिशला- क्षत्रियाण्याः (सपरिजणाए) परिवारसहितायाः (ओसोवणिं दलइ) अवस्वापिनी निद्रां ददाति (दलित्ता) दचा (असुभे पोग्गले अवहरइ) अशुभान् पुद्गलान अपहरति (अवहरित्ता सुमे पोग्गले पक्खिवइ) अपहृत्य च शुभान पुद्गलान् प्रक्षिपति (पक्खिवित्ता) प्रक्षिप्य च (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (अव्वाचाहं अव्वाबाहेणं) अव्यावाधमब्याबाधेन-सुखसुखेन (तिसलाए खत्तिआणीए) त्रिशलाक्षत्रियाण्याः (कुच्छिसि गठभत्ताए साहरइ) कुक्षौ गर्भतया >संहरति-योनिद्वारेण निष्काश्य गर्भ-गर्भाशयं प्रवेशयति इत्यर्थः। (जेवि अ णं से तिसलाए खत्तिआणीए गम्भे)< योऽपि च त्रिशालाक्षत्रियाण्याः गर्भः (तंपि य णं) तमपि च (देवाणंदाए माहणोए जालंधरसगुत्ताए) देवानन्दाब्राह्मण्याः जालन्धरसगोत्रायाः (कुच्छिंसि गब्भत्ताए साहराइ) उ कुक्षौ गर्भतया संहरति (साहरित्ता) संहृत्य > (जामेव दिसि पाउन्भूए) यस्या दिशोऽवधेः प्रादुर्भूतः-प्रकटथभूद्आगत इत्यर्थः। (तामेव दिसिं पडिगएत्ति) तामेव दिशं प्रतिगतः इति ॥२८॥ ['ताए उक्किट्ठाए' त्ति प्रभृति 'पञ्चप्पिणइ' त्ति पर्यन्तम् ] तत्र-(ताए उक्किट्ठाए )< तया उत्कृष्टया (तुरियाए चवलाए चंडाए जयणाए उदधुआए सिग्घाए) वरितया चपलया चण्डया जयिन्या उद्धृतया शीघ्रया (दिव्वाए देवगइए) दिव्यया देवगत्या (तिरिअमसंखेज्जाणं दीवसमुदाणं) तिर्यगसङ्ख्यातानां द्वीपसमुद्राणां (मज्झंमज्झेणं) मध्यभागेन (जोअणसयसाहस्सिएहिं ) ति लक्षयो AEER- S 88-888-4-8-888 AR ॥९ ॥ Jain Edellemnational For Privale & Personal use only Mohalibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy