SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रसन ॥८७॥ ABBABASAB च वैक्रिया एव ग्राह्याः । तथापि तेषां रत्नाऽऽदिपुद्गलानाम् इव सारता ख्यापनाय रत्नानामिव इति व्याख्येयम्' अन्ये वदन्ति-'औदारिका अपि गृहीताः सन्तो वैक्रियपरिणामभानो भवन्ति' इति । (वयराणं वेरुलियाणं लोहिअक्खाणं मसारगल्लाणं मगम्भाणं पुलयाणं सोगंधिआणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरूवाणं सुभगाणं अंकाण फलिहाणं रिहाणं)< हीरक-वैडूर्य-लोहिताक्ष-मसारगल्ल-हंसगर्भ-पुलक-सौगन्धिक-ज्योतीरसअञ्जन-अञ्जनपुलक-जातरूप-सुभग-अङ्क-स्फटिक-रिष्ठानाम् । > तेन च दण्डेन रत्नादीनां (अहाबायरे पुग्गले) यथा बादरान-असारान् गृहीतान् पुद्गलान् (परिसाडेइ) परिशाटयति (परिसाडिय) परिशाटय (अहासुहुमे पुग्गले) यथा सूक्ष्मान्-सारान् पुद्गलान् (परिआएइ) पर्यादत्ते ॥२७॥ 'परिआइत्ता' इत्यादितः 'तामेव दिसि पडिगय' ति यावद । _____ तत्र-(परिआइत्ता) पर्यादाय (दुचंपि) त्ति द्वितीयमपि वारं (वेउन्विअसमुग्याएणं) वैक्रियसमुद्घातेन | (ममोहणइ) समुद्घातं करोति । (समोहणित्ता) समुद्घातं कृत्वा (उत्तरवेउवि रूवं विउच्वइ) उत्तरवैक्रिय रूपं करोति । तच्च भवधारणीयादन्यदेव येन देवा मनुष्यलोके आयान्ति (विउव्वित्ता) विकुळ (ताए उकिटाए) PI (इत्यादि) तया देवजनप्रतीतया उत्कृष्टया-प्रशस्तविहायोगतिनामकर्मणा यः स्वगत्युत्कर्षः तद्वत्या (तुरिआए) त्वरितया मानसौत्सुक्यात् (चवलाए) चपलया कायतः (चंडाए) चण्डया-सम्भारवत्या (जयणाए) जयिन्या-अशेषकर्मगतिजेच्या (उधुआए) उद्धृतया-अशेषशरीराऽवयवकम्पकारिण्या (सिग्याए) शीघ्रया वेगवत्या । ॥८७॥ Sain Educ a tional For Privale & Personal use only www.faimelibrary:org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy