SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥८८॥ वदन्ति उत्कृष्टया प्रशस्तविहायोगतिनामकर्मोदयात् प्रशस्तया । स्वरितया - शीघ्रसञ्चरणात् त्वरा सञ्जाता अस्यामिति त्वरिता तया । चपलया चपला इव विद्युद् इव चपला तया । चण्डया - क्रोधाऽऽविष्टस्येव श्रमाऽसंवेदनात् चण्डा चण्डा तया । जवनया - परमोत्कृष्ट वेगपरिणामोपेतया । उद्धृतया - प्रचण्डपवनोद्धूतस्य दिगन्तव्यापिनो रेणुकाराशेवि या गतिः सा च उद्धृता तया उद्धृतया । दर्पाऽतिशयात् शीघ्रया । निरन्तरशीघ्रत्वगुणयोगादित्यपि केचित् । [ 'छेआए' इत्यपि क्वचित् तत्र- छेकया- अपायपरिहारनिपुणया ] (दिव्वाए देवगइए) दिव्यया- देवजनोचितया देवगत्या (वीइवयमाणे वीइवग्रमाणे) व्यतिव्रजन् व्यतित्रजन् (तिरिअमसंखिजाणं दीवसमुद्दाणं) तिर्यग् असङ्ख्यातानां द्वीपसमुद्राणां > (मज्झमज्झेणं) ति मध्यमागेन ( जेणेव जंबुद्दीवे दीवे) यत्रैत्र जम्बूद्वीपो द्वीपः ( भार हे वासे) भरतक्षेत्रं (जणेव माहणकुंडग्गामे नयरे ) यत्रैव ब्राह्मणकुण्डग्रामं नगरं ( जेणेव उसमदत्तस्स माहणस्स गिहे ) यत्रेव ऋषभदत्तस्य ब्राह्मणस्य गृहं ( जेणेव देवानंदा माहणी) यत्रैव देवानन्दा ब्राह्मणी (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य > (आलोए) आलोके - दर्शनमात्रे (समणस्स भगवओ महावीरस्स) < श्रमणस्य भगवतो महावीरस्य (पणामं करेइ) प्रणामं करोति ( पणा करिता ) प्रणामं कृत्वा (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः ( सपरिजणाए ) सपरिवारायाः > (ओसोवण ) ति अवस्थापिनीं निद्रां (दलइ ) त्ति ददाति (ओसोवणि दलिता) < अवस्वापिनीं निद्रां दवा (असुभे पोग्गले अवहरइ) अशुभान् पुद्गलान् अपहरति (सुभे पोरगले पक्खिवइ) शुभान् पुद्गलान् प्रक्षिपति (पक्खिवित्ता) Jain Educarernational For Private & Personal Use Only. किरणावल टीका व्या० २ ॥८८॥ 27rary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy