SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कल्प किरणावली टीका व्या०२ 1८६॥ ASHISHERSमराह कृतार्थीकृत्य आगत्य च निवेदय इत्यर्थः (शेष सुकरम् ) ॥२६॥ ['तए णं से हरिणेगमेसी' इत्यादितः 'परिआएई' त्ति यावत ] तत्र-(तए णं से हरिणेगमेसी)< तदा स हरिणैगमेषी (पायत्ताणिआहिवई देवे) पदात्यनीकाधिपतिः देव (सक्केण देविदेणं देवरन्ना) शक्रेण देवेन्द्रेण देवराजेन (एवं वुत्ते समाणे) एवम् उक्तः सन् (हढे जाव) हृष्टः यावत्-तुटुचित्तमाणं दिए णदिए परमानंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाण] (हियए) हृदयः; (करयल जाव) करतलाभ्यां यावत्-[परिग्गहि दसनहं सिरसावत्तं मस्थए अंजलिं ] (त्तिकह) अञ्जलिं कृत्वा (एजं देवो आणवेइत्ति) यदेवः आज्ञापयति >(आणाए विणएणं वयणं पडिसुणेइ) आज्ञाया:-आदेशस्य वचनं विनयेन प्रतिशणोति-कर्तुमभ्युपगच्छति (पडिसुणित्ता) प्रतिशृत्य (उत्तरपुरस्थिमं दिसीभागं अवक्कमइ) ति ईशानकोणकं दिग्विभागम् अपक्रामति-व्रजति (अवकमित्ता)< अपक्रम्य > (वेउविअसमुग्घाएणं समोहणइ) त्ति उत्तरवैक्रियरूपकरणाय प्रयत्नविशेषेण समुद्धंति-आत्मप्रदेशान् विक्षिपति [समोहपणइ' त्ति पाठे समुद्धन्यते-समुदधातवान् भवति इत्यर्थः] (समोहणित्ता) प्रयत्न विशेष कृत्वा । तत्स्वरूपमेवाह-(संखिजाई जोअणाई)< सख्यातयोजनानि > (दंड) ति दण्ड इव दण्ड:-ऊर्ध्वाऽधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुदगलराशिः तं (निसिरइ) निसृजति-निष्काशयति इत्यर्थः । तत्कुर्वाणस्तु विविधविशिष्टपुदगलान् आदत्ते इति दर्शयन्नाह (तं जहा) तद्यथा-(रयणाणं) रत्नानां-कर्केतनप्रभृतीनां 'यद्यपि रत्नादिपुद्गला औदारिका एव भवन्ति समुदघाते IBABAAAAAAAधन ॥८६॥ Jain Ed mational For Private & Personal use only alibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy