________________
1८५॥
बाAAAAAAAAACASS
(जाव माहणकुलेहितो) यावत् ब्राह्मणकुलेभ्यः (तहप्पगारेसु) तथाप्रकारेषु (उग्गभोगरायन्ननायखत्तिअइक्खागहरिवंसकुलेसु वा) उग्र-भोग-राजन्य-ज्ञात-क्षत्रिय-इक्ष्वाक-हरिवंशकुलेषु वा (अन्नयरेसु वा तहप्पगारेसु) अन्यतरेषु वा तथाप्रकारेषु (विसुद्धजाइकुलवंसेसु) विशुद्धजातिकुलवंशेषु (साहरावित्तए) सङ्क्रमयितुम् ॥२५॥
['त गच्छ णं तुम' इत्यादितः 'पञ्चप्पिणाहि' त्ति पर्यन्तम् ]
तत्र-(तं गच्छ णं तुमं देवाणुप्पिआ!)< ततः गच्छ त्वं देवानुप्रिय ! (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (माहणकुंडग्गामाओ नयराओ) ब्राह्मणकुण्डग्रामात् नगरात् (उसभदत्तस्स माहणस्स कोडालसगुत्तस्स) ऋषभदत्तस्य ब्राह्मणस्य कोडालसगोत्रस्य (भारिआए) भार्यायाः (देवाणंदाए माहणोए जालंधरसगुत्ताए) देवानन्दायाः ब्राह्मण्याः जालन्धरसगोत्रायाः (कुच्छीओ) कुक्षीतः (खत्तिअकुंडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तियाणं) ज्ञातानां क्षत्रियाणां (सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स) सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य (भारिआए) भार्यायाः (तिसलाए खत्तिआणीए वासिहसगुत्ताए) त्रिशलायाः क्षत्रियाण्याः वाशिष्ठसगोत्रायाः (कुच्छिसि) कुक्षौ (गभत्ताए साहराहि) गर्भतया सङ्क्रमय (जे वि य णं से तिसलाए खत्तियाणीए गम्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्या गर्भः (तं पि अणं देवाणंदाए माहणीए जालंधरसगुत्ताए) तमपि देवानन्दाया ब्राह्मण्या ज लन्धरसगोत्रायाः (कुञ्छिसि) कुक्षौ (गम्भत्ताए साहराहि) गर्भतया सङ्क्रमय (साहरित्ता) सङ्क्रमय्य > (मम एअं आणत्तिअं) ममेमाम् आज्ञाप्तिम्-आज्ञा (खिप्पामेव) शीघ्रमेव (पञ्चप्पिणाहि) प्रत्यर्पय-मदाज्ञां
JHARKHABAR
२२
IA
॥८५॥
Jain Educand
national
For Private & Personal use only
library.org