________________
नाकिरणाव
टीका
व्या०
श्रीकल्प
वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेपु वा (पंततुच्छदरिदभिक्खागकिविणमाहण
कुलेसु वा) प्रान्त-तुच्छ-दरिद्र-भिक्षाक-कृपण-ब्राह्मणकुलेषु वा (आयाइंसु वा आयाइंति वा आयाइस्संति वा) ॥८४||
जज्ञिरे जायन्ते जनिष्यन्ते वा । (कुच्छिसि गम्भत्ताए) कुक्षौ गर्भतया (वक्कर्मिसु वा वक्कमति वा धक्कमिस्संति वा) आगताः आगच्छन्ति आगमिष्यन्ति वा (नो चेव णं जोणीजम्मणनिक्खमणेणं) नैव योन्या जन्मार्थ निष्क्रमणेन (निक्खमिंसु वा निक्खमंति वा निक्खमिस्संति वा) निरक्रामन् निष्कामन्ति निष्क्रमिष्यन्ति वा> ॥२३॥
['अयं च णं' इत्यादितः 'वकंते' ति पर्यन्तं प्राग्वत् ]
(अयं च णं समणे भगवं महावीरे) < अयं श्रमणो भगवान् महावीरः (जंबुद्दीवे दीवे) जम्बूद्वीपे द्वीपे (भारहे वासे) भारते वर्षे (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामे नगरे (उसमदत्तस्स माहणस्स कोडालसगुत्तस्स) ऋषभदत्तस्य ब्राह्मणस्य कोडालसगोत्रस्य (भारिआए) भार्यायाः (देवाणंदाए माहणीए जालंधरसगुत्ताए) देवानन्दायाः ब्राह्मण्याः जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए वक्रते) कुक्षौ गर्भतया व्युत्क्रान्तः॥२४॥
['तं जोअमेअं' इत्यादितः 'साहरावित्तए' त्ति पर्यन्तं प्राग्वत् ]
(तं जीअमेअं) < तस्मात् आचरितमेतत् (तीअपच्चुप्पण्णमणागयाणं) अतीतवर्तमानाऽनागतानां (सक्काणं देविंदाणं देवराईणं) शक्राणां देवेन्द्राणां देवराजानां (अरहते भगवंते) अर्हतो भगवतः (तहप्पगारेहिंतो) तथा8| प्रकारेभ्यः (अंतपंततुच्छदरिद्दभिक्खागकिविणकुलेहिंतो) अन्त्य-प्रान्त-तुच्छ-दरिद्र-भिक्षाक-कृपणकुलेभ्यः>
GORAKRARA
AAAAAAE
॥८४
Jain Ede
For Private & Personal Use Only
ibrary.org