SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ||८३॥ RSANGRECRPC-97-% तत्र-(एवं खलु देवाणुप्पिआ) खलु इति वाक्योपक्रमे [शेष पूर्ववत् ] <एवं खलु देवानुप्रिय ! (न एअं भूअं न एअंभव न एअं भविस्स) न एतद्भूतं न एतद्भवति न एतद्भविष्यति । (जं णं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा) यदर्हन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा (अंतपंततुच्छदरिद्दभिक्खागकिविणमाहणकुलेसु वा) अन्त्य-प्रान्त-तुच्छ-दरिद्र-भिक्षाक-कृपण-ब्राह्मणकुलेषु वा (आयाइंसु वा आयाइंति वा आयाइस्संति वा) जज्ञिरे जायन्ते जनिष्यन्ते । (एवं खलु अरहंता वा चक्कवट्टी वा बलदेवा वासुदेवा वा) एवं खलु अर्हन्तो वा चक्रवर्तिनो वा बलदेवाः वा वासुदेवाः वा (उग्गकुलेप्नु वा) उग्रकुलेषु वा (भोग-रायन्न-नाय-खत्तिअ-इक्खागहरिवंसकुलेसु वा) भोग-राजन्य-ज्ञात-क्षत्रिय-इक्ष्वाक-हरिवंशकुलेषु वा (अन्नयरेसु वा तहप्पगारेसु) अन्यतरेषु वा तथाप्रकारेषु (विसुद्धजाइकुलवंसेसु वा) विशुद्धजातिकुलवंशेषु वा (आयाइंसु वा आयाइंति वा आयाइस्संति वा) जज्ञिरे जायन्ते जनिष्यन्ते वा> ॥२२॥ ['अस्थि पुण' इत्यादितो 'निक्खमिस्संति वा' इति पर्यन्तं सुगमम ] (अस्थि पुण एसे वि भावे लोगच्छेरयभूए) < अस्ति पुनरयमपि भावः लोकाश्चर्यभूतपदार्थः (अणंताहिं उस्सप्पिणीहिं ओसप्पिणीहिं) अनन्तासु उत्सर्पिण्यवसर्पिणीषु (वइकंताहि) व्यतिक्रान्तासु (समुप्पजइ) समुत्पद्यते(नामगुतस्स वा कम्मस्स) नाम्ना गोत्रस्य वा कर्मणः (अक्खीणस्स अवेइअस्स अणिजिण्णस्स) अक्षीणस्य अवेदितस्य अनिर्जीर्णस्य (उदएणं) उदयेन (जं णं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा) यदहन्तो ESSASABHAS AA% ॥८३॥ Jain Ede A national For Privale & Personal use only Milibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy