SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ॥७७॥ मुनिमार्गम्' इत्युक्ते कोंदयान्मुनिमार्गाऽनभिमुखः कपिल: प्रोवाच-यदेवं किमिति भवद्भिः तत्परित्यागेन एतत् पारिवज्यं स्वीकृतम् ? । मरीचिरुवाच-'पापोऽहं श्रमणाः त्रिदण्डविरताः, अहं तु नैवम्' इत्यादिविभाषा पूर्ववत् । पुनरपि कपिल: प्रोवाच-'किं भवदर्शने सर्वथा धर्मों नास्त्येव ?' इत्युक्ते मरीचिरचिन्तयत'प्रचुरकर्मा खलु अयं जिनोक्तमार्ग न प्रपद्यते । अतो वरं मे मदुचितः सहायः संवृत्तः इति विचिन्ता-'सम्पूर्णः खलु साधुमार्गे धर्मः, किश्चित्तु मम मार्गेऽपि' इत्यर्थाऽभिधायक-'कविला इत्थंपि इहयंपि इति (वि० आवर १८०४ नि० ४३७) उत्सूत्रमिश्रितमेव वाक्यं मरीचिरवोचत् । तच्छुत्वा च कपिलः तदन्तिके एव प्रबजितः। मरीचिनाऽपि अनेने दुर्वचनेन कोटाकोटीसागरप्रमाणः संसारोऽभिनिवर्तितः। त्रिपद्यास्फोटकाले च नीचैर्गोत्रं बद्धम् इति । ततः अनालोचिततत्कर्मा चतुरशीतिलक्षपूर्वाऽऽयुः परिपाल्य मृत्वा-चतुर्थे भवे ब्रह्मलोके दशसागरस्थितिः सुरः सञ्जातः। कपिलोऽपि ग्रन्थाऽर्थपरिज्ञानशून्योऽपि 'आसुरिप्रभृत्यनेकशिष्यान् प्रव्राज्य तक्रियानिरतो मृत्वा १ 'दुब्भासिएण' (वि. आव. १८०५-नि० ४३८)। यत्तु सुबोधिकाकारो मरीचिवचनम् उत्सूत्रत्वेनोक्तवान् तत्तु भगवत्याद्यागमोक्ताऽनन्तसंसारिणोऽपि जमालेः 'पञ्चदश भरा:-- | केवली,चकः' इत्यादि सर्वाऽऽगमविरुद्धबहुजल्पजल्पाकस्वगुरुभ्रातृमतव्यवस्थापनायेतिध्येयम् । कल्पकौ० पृ.३८ पं. ९ । ARREARCHEEG २० ॥७७॥ Jain Educated national For Privale & Personal use only Talibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy