________________
Jain Education
तालु, तथा (निल्लालिअग्गजीहं ) निर्ललिता - लपलपायमाना अय्या - प्रधाना जिह्वा यस्य, कोऽर्थः ? - उक्त स्वरूपं तालु उक्तरूपा जिह्वा च विद्यते यस्य स तथा तं पुनः किंवि० ? ( मूसागयपवरकणगताविअआवत्तायं तवदृत्ति) मूषा - मृन्मयभाजनं यत्र सुवर्णकारेण सुवर्णं प्रक्षिप्य गाल्यते, तस्यां स्थितं तापितं आवर्त्तायमानं- प्रदक्षिणं भ्रमत् एवंविधं यत् प्रवरकनकं तद्वत् वृत्ते (तडिविमलसरिसनयणं ) विमला या तडित-विद्युत् तत्सदृशे नयने- लोचने यस्य स तथा तं पुनः किंविशिष्टं ? ( विसालपीवर वरोरुं ) विशालौ - विस्तीर्णौ पीवरौ-पुष्टौ वरौ- प्रधानौ उरू यस्य स तथा तं पुनः किंवि० ? (पडिपुन्नविमलखंधं) प्रतिपूर्ण :- अन्यूनः विमलश्च स्कन्धों यस्य स तथा तं पुनः किंवि० ? (भिविसयत्ति) मृदूनि - सुकुमाराणि विशदानि धवलानि ( सहमत्ति) सूक्ष्माणि (लक्खणपसत्यत्ति) प्रशस्तलक्षणानि (विच्छिण्णत्ति) विस्तीर्णानि दीर्घाणि (केसराडोवसोहिअं) केसराणि - स्कन्धसम्बधिरोमाणि तेषां आटोप-उद्धतत्वं तेन शोभितं पुनः किंवि० ? ( उसिअसुनिम्मिअसुजायन्ति ) उच्छ्रितं - उन्नतं सुनिर्मितं कुण्डलीकृतं सुजातं - सशोभं यथा स्यात्तथा ( अप्फोडिअलंगूलं ) आस्फोटितं लाङ्गलं - पुच्छ येन स तथा तं, तेन पूर्व लाङ्गूलं आस्फोट्य पश्चात् कुण्डलीकृतमिति भावः पुनः किंवि० ? ( सोमं ) सौम्यं मनसा अक्रूरं ( सोमागारं ) सौम्याकारं - सुन्दराकृतिमित्यर्थः पुनः किंवि० ? ( लीलायंतं) सविलासगतिं, पुनः किंवि० ? ( नहयलाओ उवयमाणं ) आकाशतलात् अवपतन्तं - अधस्तादुत्तरन्तं, ततश्च (निय गवयणमइवयंतं) निजकवदनमै नुप्रविशन्तं (पिच्छइ सा) प्रेक्षते सा त्रिशला, पुनः किंवि० ? (गाढतिक्खग्ग
For Private & Personal Use Only
सिंहस्वप्नवर्णनं स. ३५
१०
१४
www.jainelibrary.org