SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०२ ॥३९॥ तं, पुनः किंवि० ? (दंत) दान्तं-अक्रूर (सिवं ) उपद्रवहरं, पुनः किंवि० ? (समाणसोहंतसुद्धदंतं) समानाः- सिंहस्वप्नव|तुल्यप्रमाणाः अत एव शोभमानाः श्वेता निर्दोषा वा दन्ता यस्य स तथा तं, पुनः किवि०? (अमिअगुणमं- नं मू. ३५ गलमुहं ) अमिता गुणा येभ्य एवंविधानि यानि मङ्गलानि तेषां मुखं-द्वारं आगमनकारणमित्यर्थः २.॥ (३४)॥ I (तओ पुणो) ततः पुनर्वृषभदर्शनानन्तरं सा त्रिशला सिंहं पश्यति, अथ किंविशिष्टं सिंहं ? ( हारनि-| करखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं) हारनिकरक्षीरसागरशशाङ्ककिरणदकरजोरजतमहाशैला:-पूर्व व्याख्यातास्तद्वत्पाण्डुरं-उज्ज्वलं, पुनः किंवि०? (रमणिज्जपिच्छणिज्ज) रमणीयं-मनोहरं अत एव प्रेक्षणीयं-द्रष्टुं योग्यं, पुनः किंवि०? (थिरलट्ठत्ति) स्थिरौ-दृढौ-अत एव लष्टौ-प्रधानौ (पउद्दति ) प्रकोष्टौ-कलाचिके 'पउंचा' इति लोकप्रसिद्धौ हस्तावयवौ यस्य स तथा तं, पुनः किंवि०१(वत्ति) वृत्ताः-18 वर्तुलाः (पीवरत्ति) पीवरा:-पुष्टाः (सुसिलिट्ठत्ति) सुश्लिष्टा-अन्योऽन्यं अन्तररहिताः अत एव (विसित्ति) विशिष्टा:-प्रधानाः (तिक्खत्ति) तीक्ष्णा एवंविधा याः ( दाढा) दंष्ट्रास्ताभिः (विडंविअमुहं) विडम्बितं, कोऽर्थः ?-अलङ्कृतं, मुखं यस्य स तथा तं, ततो विशेषणकर्मधारयः, पुनः किंवि०१ (परिकम्मिअत्ति) परिकर्मि २५ ताविव परिकर्मिती (जच्चकमलकोमलत्ति)जात्यं-उत्तमजातिसम्भवं यत्कमलं तद्वत् कोमलौ, तथा ( पमाण-15 ॥३९॥ सोभंतत्ति) यथोक्तमानेन शोभमानौ तथा ( लट्ठउ8) लष्टौ-प्रधानौ एवंविधौ ओष्ठौ यस्य स तथा तं, पुनः किंवि०१ (रत्तुप्पलपत्तत्ति) रक्तोत्पलं-रक्तकमलं तस्य यत् पत्रं तद्वत् ( मउअसुकुमालतालुत्ति) मृदुसुकुमालं Jain Educationa l hal For Private & Personel Use Only M ainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy