SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मनोविपुलजलहर) गलितो-वर्षेणादनन्तरकालभावी, स हि दुग्धवर्णो भवति, एवंविधो यो विपुलजलधरो-महा- गजबनवव्या०२ मेघस्तथा (हारनिकरत्ति) पुञ्जीकृतो-मुक्ताहारः (खीरसागरत्ति) दुग्धसमुद्रः (ससंककिरणत्ति)चन्द्रकिरणाःणनं सू.३३ (दगरयत्ति) जलकणाः (रययमहासेलपंडुरं) रजतस्य-रूप्यस्य महाशैलो-महान् पर्वतो वैताख्यातद्वत्पाण्डुरः, ॥३८॥ ततश्च उच्छ्रितश्चासौ पूर्वोक्तसर्ववस्तुवत्पाण्डुरश्चेति कर्मधारयः ततस्तं, पुनः कीदृशं?-(समागयत्ति)समागता-1 गन्धलोभेन मिलिताः (महुअरत्ति) मधुकरा-भ्रमरा यत्र तादृशं यत् (सुगंधत्ति) विशिष्टगन्धाधिवासित (दाणत्ति ) मदवारि तेन (वासिअत्ति) सुरभीकृतं ( कवोलमूलं) कपोलयोर्मूलं यस्य स तथा तं, तस्य कपोलमूलं दानवासितं अस्ति तद्गन्धेन भ्रमरा अपि तत्र मिलिताः सन्तीति भावः, पुनः कीदृशं? (देवरायकुंजरवरप्पमाणं) देवराजो-देवेन्द्रस्तस्य कुञ्जरो-हस्ती तद्वत् वरं-शास्त्रोक्तं प्रमाणं-देहमानं यस्य स तथा तं (पिच्छह) प्रेक्षते-पश्यतीति, इदं क्रियापदं 'इभं' इत्यनेन पूर्व योजितं, पुनः कीदृशं ? (सजलघणविपुलजलहरगजिअगंभीरचारुघोसं) सजलो-जलपूर्णस्तस्य हि ध्वनिर्गम्भीरो भवति एवंविधो यो घनो-निविडो विपुलजलधरो-महामेघस्तस्य यद्गर्जितं तद्वत् गम्भीरश्चारु:-मनोहरश्च घोषः-शब्दो यस्य स तथा तं, महामेघवत् स गजो गर्जतीति भावः, (इभं) गजं, इदं विशेष्यं, पुनः कीदृशं? (सुभं) शुभं-प्रशस्यं, पुनः कीदृशं? (सव्वलक्खणकयंबिअं) सर्वलक्षणानां कदम्बः-समूहस्तजातं यस्य स तथा तं, पुनः कीदृशं? Ma(वरोंसें) वर:-प्रधानः उरु:-विशालश्च, एवंविधं हस्तिवरं प्रथमे स्वप्ने त्रिशला पश्यतीति १॥ (३३)॥ ३८॥ Jain Education in For Private & Personel Use Only Naw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy