________________
सू.३१
कल्प.सबो- च सत्येवंविधो व्यपदेशः सिद्धान्तेऽपि दृश्यते, तथाहि-तहिं देवा वंतरिआ, वरतरुणीगीअवाइअरवेणं । व्या० २। निचं सुहिअपमुइआ, गयंपि कालं न याति ॥१॥ इत्यादि, तथा च 'साहरिज्जमाणेचि जाणई' (३९९ सू०)
IS इत्याचाराङ्गोक्तेन विरोधोऽपि न स्यात् , इति मन्तव्यम् ॥ (३०)॥ ॥३६॥
(जं रयणिं च णं) यस्यां च रात्री (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( देवाणदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए ) जालंधरसगोत्रायाः ( कुच्छिओ) कुक्षितः Ko (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिहसगुत्ताए ) वाशिष्टगोत्रायाः (कुच्छिसि
गम्भत्साए साहरिए) कुक्षौ गर्भतया मुक्तः (तं रयणिं च णं) तस्यां एव रात्रौ (सा देवाणंदा माहणी) सा देवानन्दा ब्राह्मणी (सयणिजंसि) शय्यायां (सुत्तजागरा) सुसजागरा (ओहीरमाणी ओहीरमाणी) अल्पनिद्रां कुर्वती (इमे एयारूवे उराले) इमान् एतद्रूपान् प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दश महाखमान् (तिसलाए खत्तिआणीए हडे पासित्ता णं पडिबुद्धा) त्रिशलया क्षत्रियाण्या हृता इति दृष्ट्वा जागरिता, (तंजहा) तद्यथा (गयवसह गाहा) 'गयवसह' इति गाथाऽत्र वाच्या ॥ (३१)॥
(जं रयणिं च णं) यस्यां च रात्रौ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (देवाणंदाए। माहणीए) देवानन्दायाःब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिहसगुत्ताए) वाशिष्टसगोत्रायाः (कुञ्छिसि गन्भ
ममत्ताए साहरिए) की विशलायाः क्षत्रियायत्ताए ) जालंधरसमा भगवान महावीरः (
२५
Jain Education in
For Private
Personal Use Only
N
ainelibrary.org