SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अकुंडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञातजातीयानां क्षत्रियाणां (सिद्धत्थस्स संहरणदखत्तियस्स) सिद्धार्थस्य क्षत्रियस्य ( कासवगुत्तस्स) काश्यपगोत्रस्य (भारिआए तिसलाए खत्तिआणीए || शायां ज्ञाभार्यायास्त्रिशलायाः क्षत्रियाण्याः (वासिट्ठसगुत्ताए) वाशिष्टगोत्रायाः (पुत्वरत्तावरत्तकालसमयंसि) मध्य- | नत्रयं मू. रात्रकालसमये (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणं) चन्द्रेण सम्बन्धं उपागते| (अवाबाह)पीडारहितं यथा स्यात्तथा(अवाबाहेणं दिवेणं पहावेणं)अव्याबाधेन दिव्यप्रभावेण(कुच्छिसि गब्भत्ताए साहरिए) कुक्षिविषये गर्भतया संहृतः-मुक्त इत्यर्थः। अत्र कवेरुत्प्रेक्षा-'सिद्धार्थपार्थिवकुलाप्तगृहप्रवेशे, मौहतमागमयमान इव क्षणं यः।रात्रिंदिवान्युषितवान् भगवान् ह्यशीति, विप्रालये स चरमो जिनराट् पुनातु ॥(२९)। (तेणं कालेणं) तस्मिन् काले (तेणं समएणं)तस्मिन् समये च (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (तिन्नाणोवगए आवि हुत्था) त्रिभिमा॑नः उपगतः-सहितः अभवत्, (साहरिज्जिस्सामित्ति जाणइ) संहरिष्यमाण:-मां इतः संहरिष्यति इति जानाति, ( साहरिज्जमाणे नो जाणइ) संहियमाणः संहरणसमये न जानाति, (साहरिएमित्ति जाणइ) संहृतोऽस्मीति च जानाति, ननु संहियमाणो न जानातीति || कथं युक्तं?, संहरणस्य असङ्ख्यसामयिकत्वात् भगवतश्च संहरणकर्तृदेवापेक्षया विशिष्टज्ञानवत्त्वात् , उच्यते, इदं वाक्यं संहरणस्य कौशलज्ञापकं, तथा तेन संहरणं कृतं भगवतः यथा भगवता ज्ञातमपि अज्ञातमिवाभूत् पीडाऽभावात् , यथा कश्चिद्वदति त्वया मम पादात्तथा कण्टक उद्धृतो यथा मया ज्ञात एव नेति, सौख्यातिशये काले ( तेणं समएणं ) तावान व्यशीति, विप्रालय माधवकुलाप्सगृहप्रवेशे, माता १४ in Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy