________________
|संहरणकालादि सू.
२९
कल्प.सबो-IST (तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् व्या०२महावीरः (जे से वासाणं तचे मासे) योऽसौ वर्षाणां-वर्षाकालसम्बन्धी तृतीयो मासः (पंचमे पक्खे) पञ्चमः
पक्षः, कोऽसौ ? इत्याह-(आसोअबहुले) आश्विनमासस्य कृष्णपक्षः (तस्स णं आसोअबहुलस्स) आश्विनकृष्ण-| ॥३५॥
पक्षस्य (तेरसीपक्खेणं) त्रयोदश्याः पक्षः पश्चार्धरात्रिरित्यर्थः, तस्यां (बासीइ राइंदिएहिं विइकंतेहि) व्यशीतौ
अहोरात्रेषु अतिक्रान्तेषु (तेसीइमस्स राइंदिअस्स)यशीतितमस्याहोरात्रस्य (अंतरा वट्टमाणस्स) अन्तसरकाले-रात्रिलक्षणे काले वर्तमाने (हिआणुकंपएणं) हितेन-खस्य इन्द्रस्य च हितकारिणा तथा अनुकम्प
केन-भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वं 'आयरिअअणुकंपाए गच्छो अणुकंपिओ महाभागो'। इति वचनात्, (हरिणेगमेसिणा देवेणं) इदृशेन हरिणैगमेषिनामकेन देवेन (सक्वयणसंदिट्टेणं)शक्रवचनसंदिष्टेन-प्रेषितेन (माहणकुंडग्गामाओ) ब्राह्मणकुण्डग्रामात् ( नयराओ) नगरात् ( उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स)कोडालसगोत्रस्य (भारिआए देवाणंदाए माहणीए भायोया देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षित: (खत्ति
१ मासपक्षादिदर्शनेन कल्याणकताभिसन्धिः सत्यसन्धाशून्यानामेव, कुत्रापि तादृशस्तल्लक्षणस्याश्रुतेः, किंच-मेघकुमारादीनां दीक्षादावपि तच्छुतेः, इन्द्रादिमहोत्सवस्तु नात्र गन्धतोऽपि २ हितानुकम्पकदेवकृतत्वेन न कल्याणकताया लेशोऽपि, कल्याणकस्य भक्तिमात्रविहितत्वात् ३ आचार्यभक्त्या महामागो गच्छो भक्तः (ओघ० १२७ भाष्यं)
968993
॥३५॥
Jain Education in
For Private & Personel Use Only
Mmjainelibrary.org