SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ गर्भः पुत्रीरूपः (तंपिअ) गर्भ (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (कुच्छिसि गन्भत्ताए) (कुक्षि-ISI आज्ञाप्रविषये गर्भतया (साहरइ ) मुञ्चति (साहरित्ता) मुक्त्वा च (जामेव दिसि पाउन्भूए) यस्याः एव दिशः त्यर्पणं सू. सकाशात् प्रादुर्भूतः-आगतः (तामेव दिसिं पडिगए) तस्यां एवं दिशि पश्चाद्गतः स देव इति ॥ (२७) ॥ (ताए उकिट्ठाए) तया अन्येषां गतिभ्यो मनोहरया (तुरिआए)चित्तौत्सुक्यवत्या (चवलाए ) कायचापल्ययुक्तया (चंडाए) अत्यन्ततीव्रया (जयणाए) सकलगतिजेच्या (उदुआए) ऊद्धतया (सिग्घाए) अत| एव शीघ्रया (दिवाए) देवयोग्यया (देवगइए) इदृश्या देवगत्या (तिरिअमसंखिजाणं) तिर्यग् असङ्ख्येयानां (दीवसमुदाणं मज्झंमज्झेणं) द्वीपसमुद्राणां मध्यंमध्येन-मध्यभागेन भूत्वा ( जोयणसयसाहस्सि-IS एहिं) योजनलक्षप्रमाणाभिः (विग्गहेहिं) वीखाभिः-विग्रह:-पदन्यासान्तःवींखाभिर्गतिभिरत्यर्थः (उप्पयमाणे) ऊर्ध्व उत्पतन् २(जेणामेव सोहम्मे कप्पे ) यत्र स्थाने सौधर्मे कल्पे (सोहम्मवडिंसए विमाणे) सौधर्माव तंसकविमाने (सकंसि सीहासणंसि) शक्रनामनि सिंहासने (सके देविंदे देवराया) शक्रो देवेन्द्र देवराजोISऽस्ति (तेणामेव उवागच्छद) तत्रैव स्थाने उपागच्छति (उवागच्छित्ता) उपागत्य च (सकस्स देविंदस्स|| देवरन्नो) शक्रस्य देवेन्द्रस्य देवराजस्य (तमाणत्तिअंखिप्पामेव) तां पूर्वोक्तां आज्ञां शीघ्रमेव ( पचप्पि-18 ण) प्रत्यर्पयति-कृत्वा निवेदयति स देव इति ॥ (२८)॥ Jain Educational For Private & Personel Use Only aw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy