________________
वृत्तिः
कल्प.सुबो-रित्तए वा निहरित्तए वा?, हंता पभू, नो चेव णं तस्स गन्भस आबाहं वा विवाहं वा उप्पाएजा, छविच्छे गर्भपराव्या० २ पुण करिजा' छविच्छेदं-त्वक्छेदनं अकृत्वा गर्भस्य प्रवेशयितुं अशक्यत्वादिति ( करयलसंपुडेणं गिण्हित्ता)।
हस्ततलसम्पुटे गृहीत्वा च (जेणेव खत्तियकुण्डग्गामे नयरे) यत्रैव क्षत्रियकुण्डग्रामनगरं (जेणेव सिद्ध-I ॥३४॥
शत्थस्स खत्तियस्स गिहे) यत्रैव सिद्धार्थस्य क्षत्रियस्य गृह (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला
क्षत्रियाणी (तेणेव उवागच्छइ) तत्रैव उपागच्छति (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (सपरिअणाए) परिवारसहितायाः (ओसोवणिं) अवस्वापिनीं निद्रां ( दलइ ) ददाति ( दलित्ता ) तां दत्त्वा च ( असुभे पुग्गले अवहरइ) अशुभान् पुद्गलान् दूरीकरोति (अवहरित्ता)तथा कृत्वा (सुभे पुग्गले पक्खिवइ) शुमान् पुद्गलान् प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च (समणं भगवं महावीरं ) श्रमणं भग-1 वन्तं महावीरं ( अवाबाहं ) व्याबाधारहितं (अवाबाहेणं) अव्याबाधेन-सुखेन ( दिवेणं पहावेणं) दिव्येन प्रभावेण (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( कुच्छिसि गब्भत्ताए ) कुक्षौ गर्भतया (साहरइ) मुञ्चति, अत्र गर्भाशयात् गर्भाशये,गर्भाशयात् योनौ,योनेगर्भाशये, योनेर्योनौ, इति गर्भसंहरणे चतुर्भङ्गी संभवति, तत्र योनिमार्गेण आदाय गर्भाशये मुश्चतीत्ययं तृतीयो भङ्गोऽनुज्ञातः शेषाश्च निषिद्धाः ॥३४॥ |श्रीभगवंतीसूत्रे (जेविअ णं से तिसलाए खत्तिआणीए गब्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः।
१ गर्भसंक्रमस्यापि कल्याणकता चेत् जन्ममहादिवत् स्वयं स्यात् कर्त्तव्यमिदं, न नियुक्तैः कारणीयं, २-(भग० २१९ पत्रे सू० १८६)
दाय गर्भाशाशयात योनी,या छिसि गदिवेणं पहावेजमणं भग
२३
Jain Education in de
For Private & Personel Use Only
Amr.jainelibrary.org