________________
उवागच्छह) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (आलोए) आलोके-दर्शनमात्रे (समणस्स गर्भसंक्राभगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पणामं करेइ) प्रणामं करोति ( पणामं करित्ता) मणं प्रणामं कृत्वा च ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः ( सपरिजणाए) सपरिवारायाः (ओसोवणिं) अवखापिनीनिद्रां (दलइ) ददाति (दलित्ता) तां दत्त्वा च (असुभे पुग्गले ) अशुचीन पुद्गलान् अपवित्रानित्यर्थः (अवहरइ ) अपहरति-दूरीकरोति ( अवहरित्ता ) तथा कृत्वा च (सुभे पुग्गले) शुभान || पुद्गलान्, पवित्रपुद्गलानित्यर्थः (पक्खिवइ ) प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च ( अणुजाणउ मे भयवंअतिकट्ठ) अनुजानातु-आज्ञां ददातु मह्यं भगवान् इतिकृत्वा-इत्युक्त्वा (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं ( अवाबाहं ) व्याबाधारहितं ( अवाबाहेणं) अव्याबाधेन-सुखेन (दिवेणं पहावेणं) दिव्येन प्रभावेण (करयलसंपुडेणं गिण्हइ) करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्यापि गर्भस्य काचित् पीडा स्यात्, यदुक्तं भगवत्यां-'प्रभू णं भंते ! हरिणेगमेसी सक्कदूए इत्थीगभं नहसिरंसि वा रोमकूवंसि वा साह
१ प्रणामक्रियादर्शनेन शक्रस्तवपाठाभ्युपगमकारिणां च्यवनयाभ्युपगमवता जडिममनानामत्रापि शक्रस्तवाभ्युपगमप्रसंगः 181२ रुहिरकलमलाणि य न हवन्तीति वाक्यं तु विशिष्टाशुचिपुद्गलनिषेधख्यापकं, प्रक्षेप्यदिव्यपुद्गलापेक्षया वाऽत्राशुचिपुद्गलाः । 18३ प्रभुः भदन्त ! हरिणैगमेषी शक्रदूतः स्त्रीगर्भ नखशिरसि वा रोमकूपे वा मोक्तं वा निष्कासयितुं वा ?, हन्त प्रभुः, नैव तस्य गर्भस्य |
आवाधां वा विबाधा वा उत्पादयेत्, छविच्छेदं पुनः कुर्यात् । २ (भग० सू० १८६)
Jain Education to
al
For Private & Personel Use Only
www.jainelibrary.org