________________
मनादि सू.
88
(परिसाडित्ता) परित्यज्य (अहासुहमे) यथासूक्ष्मान्-अत्यन्तं सारान् इत्यर्थः, तान् (पुग्गले ) पुद्गलान् देवस्यागव्या.१ (परिआएइ) पर्यादत्ते-गृहातीत्यर्थः ।। (२६) ॥(परियाइत्ता) पर्यादाय-गृहीत्वा (दुचंपि) द्वितीयवार अपि
(वेउबियसमुग्घाएणं) वैक्रियसमुद्घातेन (समोहणइ) समुद्धन्ति-पूर्ववत् प्रयत्नविशेषं करोति, (समोहणित्ता) ॥३३॥
प्रयत्नविशेषं कृत्वा (उत्तरवेउविरूवं ) उत्तरवैक्रियं-भवधारणीयापेक्षया अन्यत् इत्यर्थः, ईदृशं रूपं (विउच्चा) विकुर्वति-करोति (विउवित्ता) तथा कृत्वा (ताए ) तया (उकिटाए) उत्कृष्टया-अन्येषां गतिभ्यो मनोहरया ( तुरिआए ) त्वरितया-चित्तौत्सुक्यवत्या (चवलाए) कायचापल्ययुक्तया (चंडाए) चण्डया-अत्यन्ततीव्रया (जयणाए) शेषगतिजयनशीलया (उद्भूआए) उद्भूतया-प्रचण्डपवनोद्भूतधू
मादेरिव (सिग्घाए) अत एव शीघ्रया, छेआएत्ति कुत्रचित् पाठः तत्र छेकया-विनपरिहारदक्षया, 18( दिवाए) देवयोग्यया, इदृश्या (देवगइए) देवगत्या ( वीइवयमाणे .वीइवयमाणे) अतिग|च्छन् २-अधस्तादुत्तरन् २ ( तिरिअमसंखिजाणं दीवसमुद्दाणं ) तिर्यग असंख्ययानां द्वीपसमुद्राणां (मज्झमज्झेणं) मध्यंमध्येन-मध्यभागेन (जेणेव जंबुद्दीवे दीवे) यत्रैव जम्बूद्वीपो द्वीपः (भारहे वासे) भरतक्षेत्रं (जेणेव माहणकुंडग्गामे नयरे) यत्रैव ब्राह्मणकुण्डग्रामनगरं (जेणेव उसभदत्तस्स माह- ॥३॥ णस्स गिहे ) यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं (जेणेव देवाणंदा माहणी) यत्रैव देवानन्दा ब्राह्मणी (तेणेव |
१ वैक्रियनिर्माणयोग्यान् । २ वैक्रियरूपनिर्माणाय ।
Sa030093979000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org