________________
विषयः
मङ्गलादि
आचेलक्यादयः कल्पाः
आचारभेदे कारणं दृष्टान्ताश्च चतुर्मास्याः परतः स्थाने कारणानि चतुर्मासीयोग्यक्षेत्रगुणाः तृतीयौषधदृष्टान्तः
कल्पमहिमा
पूर्वलेखने मषीमानम् वाचनाश्रवणाधिकारिणः
Jain Education International
सूत्राङ्कः पत्राङ्कः |
कल्पसूत्रविषयानुक्रमः ॥
विषयः
सूत्राङ्कः
१ चैत्य परिपाट्यादीनि पञ्च कार्याणि
४ अष्टमतपसि नागकेतुकथा
५ संक्षिप्तवाचनया श्रीवीरचरित्रम् १
५ षट्कल्याणकवादखण्डनम्
६ मध्यमवाचनया श्रीवीरचरित्रम्
६ श्रीवीरस्य गर्भावतारः
७ देवानन्दायाः स्वप्नदर्शनम्
७ ऋषभदत्तपार्श्वे गमनम् ७ वननिवेदनम्
२
३
४
५
६
For Private & Personal Use Only
विषयः
सूत्राङ्कः पत्राङ्कः ७ १३
७ फलस्य पृच्छा विचारणं च
८ स्वप्नफलकथनं स्वमाधिकारश्च
८
१५
९ बाल्यातिक्रमे पुत्रविज्ञानादि फलं ९
१६
९ स्वप्नफलनिवेदनम्
१०
१६
१० स्वप्नफलाङ्गीकारे हर्षः
११
१६
११ स्वप्नफलवचसोऽङ्गीकारः
१२
१६
१२ इन्द्रस्वरूपं ( कार्त्तिकश्रेष्ठिकथा ) १३
१८
१२ श्री वीरगर्भावतारे हर्षः
१४
१९
१३] शक्रस्तवः (मेघकुमारकथा च ) १५
२१
पत्रानुः
www.jainelibrary.org