SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो सेनप्रश्नाः ॥४॥ ९ अष्टाविंशत्यधिकशतप्रसूतिभितॊणः ३-१८८ | चउत्थभत्तं अन्यथा अभत्तद्वमिति पार्श्वेऽस्वाध्यायो भवति तदापि अवश्यकरणीयत्वात् । १४८श्राद्धादीनुद्दिश्य पठनं कल्पस्य विना पर्युषणां न युक्तं४-६१ कल्पवाचनं शुध्यति ३-१८९ । चातुर्मासिकपाक्षिकप्रतिक्रमणानां चतुर्दश्यां चतुर्मा|१३४ तीर्थकता पार्श्वे यैः सम्यक्त्वलाभपूर्व देश- , सीकरणात् न्यूनाधिकत्वं, परमाचरणया निर्दोष, श्राद्धानां | विरतिं सर्वविरतिं वा प्रतिपन्नास्त एव तत्परिवारभूताः ३-२३२ | कल्पसूत्रश्रावणवत् ४-१११ ९७ भवनपत्यादिवत् क्रीडाप्रियत्वेन कुमार्यो दिकुमार्य: ३-३२५ सामान्योपयोगीनि चैतानि | जातिस्मरणवान् अतीतान् संख्यातान् भवान् पश्यति३-३४१ ) पाक्षिकचातुर्मासिकसांवत्सरिकाणां क्षामणानि तपांसि ९८ तीर्थकृतां जन्मानन्तरं द्वात्रिंशहिरण्यकोटीमानां | च यथाक्रमं द्वितीयां पञ्चमी दशमीं च यावत् शुध्यन्ति २-४४ वृष्टिं देवाः कुर्वन्ति घटीद्वयात्प्रारभ्य मिलन्ती तिथिः शुध्ध्यति न तु न्यूना३-११६ १४७ श्रीवीरस्य चतुर्दशीदिनाद्देशनारम्भः अमावास्या वृद्धौ सत्यां स्वल्पाऽप्यप्रेतना तिथिः प्रमाणम् ३-१८५ यमेकोनत्रिंशन्मुहूत्र्तनिर्वाणं च ३-४५० सांवत्सरिके सनमस्कारचत्वारिंशल्लोकोद्योतचिन्तनं ३-२८६ १४८ श्रीदेवर्धिगणिभिः सर्वोऽपि सिद्धान्तः पुस्तकारूढः केवलसाधुभिः पाक्षिकप्रतिक्रमले तपआद्यतिचारा |कृतः अन्यपुस्तकानि तु पुरापि बहून्येवाभूवन्४ -२३ । यद्यायान्ति तदा कथनीयाः सा.२१पारणके उत्तरपारणके चैकाशनकं विनापि चउत्थ आवश्यकचूादौ श्राद्धानां चरवलक ( रजोहरण)भत्तं छहभत्तमित्यादि कथ्यते, परम्परया सैकाशनेऽभक्तार्थे ग्रहणाक्षराणि ३-३३३ Barseas800202010 ॥४॥ Jain Education into For Private & Personel Use Only Ko j ainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy