SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सुरादिभवो मध्ये ज्ञातव्यः १-११३ | पश्यंति २११ प्रथमतीर्थकृता सह दीक्षाग्राहकाः स्वामिवत् स्थ. यक्षार्यया बाल्यात् मात्रेव पालितत्वात् महागिरिसुहदीक्षापाठोच्चारं करोति,अन्यैः सह प्रव्रजितानां तु द्रव्यक्षे- स्तिनोरार्योपपदत्वम् त्राद्यनुसारेण तपस्याग्रणं २-१८७ ७५ गजकुम्भवृषभाख्यान स्वप्नान् प्रतिवासुदेवमातरः ११.११२ तीर्थकद्दानमभव्या नाप्नुवन्तीति वृद्धवादः, तथा- पश्यन्ति विधग्रन्थाक्षराणां त्वस्मृतिः २-१८८ ९६ मध्यरात्रे एव गर्भावतारभावात् सप्तरात्राधिका १४८ श्रीसुधर्मस्वाम्यादयो नवमपूर्वान्तर्गतमेतदध्ययनं एव नव मासा भवन्ति, सिद्धान्तशैल्या तु अद्धहमेत्यादि ३-८४ पञ्चदिनी यावदभाणिषुः २-२०१ ७४ चक्रवर्तिमातरश्चतुर्दश स्वप्नानस्फुटान् पश्यन्ति ३-१०३ | १९ भरतैरावतयोर्युग्मिनां न्यूनाधिकता स्यात्, न १४ सर्वेऽपीन्द्राः सर्वदा सम्यग्दृष्टयः ३-१३३ | देवकुर्वादिषु, ततः संहरणभावे आनयनमेव कुतोऽपि ३-१३ | १४ ऐरावणाचा वाहनकाले गजादिरूपिणः सर्वदा तु ||२१० मृतयुग्मिशरीराणि महाखगाः नीडकाष्ठमिवोत्पा- सुररूपाः ३-१४० ट्याम्बुधौ चिक्षिपुः ३-३० १९ मल्लिजिनस्य वैयावृत्ये साध्व्यस्तिष्ठन्ति, पर्षत्स्थि। ३ सुपार्श्वचरित्रे श्रीशान्तिनाथचरित्रे च च्यवनक तिस्तु सर्वेषां जिनानां समानैव ३-१४९ |ल्याणकेऽपि सुरेन्द्रागमनादि ३-३३ | पौषधवतां श्राद्धानां कर्पूरादिभिः श्रीकल्पपूजा तद्वII ४ तीर्थकरमातरश्चतुर्दशापि स्वप्नान् मुखे प्रविशतः | तीनां श्राद्धीनां गुंहलिकान्युञ्छनादि च न कल्पते ३-१७० :cceeeeeeeeeeeeeeeeeeeeee Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy