SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ना कल्प.सुबो. स्थ. आगमव्यवहारिमिः संभूतिसूरिमिरनुज्ञानात् श्रीस्थूल- निकत्रायस्त्रिंशाङ्गरक्षकपार्षद्यानीकाधिपप्रकीर्णकानामेकैकः, भद्राणां शय्यातर्या अपि कोशाया गृहे पिण्डादिग्रहणमिति१-१०९ | चत्वारो लोकपालानामिति ६२-१३२-१०-१२-४-४ ॥३॥ | १४ इन्द्रविमानेभ्यः सामानिकानां त्रायस्त्रिंशानां च ८-८-१-१-१-१-१-१-४%२५० २-३० पृथक् पृथक् विमानानि सा. २७ विना कारणं संखण्ड्यां साधुभिर्न विहरणं, १-११५ त्रिंशता चत्वारिंशता वा जनैश्च संखडी, साधर्मिकवात्सII ३१ जिनानां पूर्वदेवादिभवसदृशोऽवधिरिति न सर्व ल्यमपि संखडी जिनानां स समानः १-१२७ १११ लोकान्तिका एकावतारिण एवेति नियमाभावः २-५२ | ९९ षष्टिलक्षाधिककोटीमिताः कलशा एवं-प्रत्येकमष्ट १४७ श्रीवीरस्यायुसप्ततिवर्षमानं यत् तन्यूनाधिकमावाराः सहस्रेणाभिषेकात् अष्टसहस्री, कनकमयादिभेदेना सानामविवक्षणात् , आयुश्च गर्भात् ष्टधा कलशाः इति चतुःषष्टिसहस्री कलशानां,सार्धद्विशते स्थ.गणभृतां वाचनाभेदोऽपि परस्परं, तेन चासंभोगिकIM नामिषेकेण गुणनाद् यथोक्तसंख्या, अभिषेकसंख्या त्वेवं त्वसंभावनापि मिथः २-८९ | अज्योतिष्काणां द्वाषष्टेरिन्द्राणां द्वाषष्टिः, द्वात्रिंशदधिकशत- १२९ अन्यभरतेषु सर्वेष्वरवतेषु च भस्मग्रहकुमतबाहुल्यादि२-९३ 18सूर्यचन्द्राणां तावन्तः,दक्षिणोत्तरासुरेशेन्द्राणीनां दश,नवानां १९ एतानि अन्यानि वाऽऽश्चर्याणि दशसु क्षेत्रेषु, परं नागादीनामप्रमहिषीणां द्वादश, व्यन्तराणां ज्योतिष्काणां दशसंख्यानियमः २-९४ |च चत्वारश्चत्वारः,सौधर्मेशानेन्द्राप्रमहिषीणामष्टाष्ट,सामा १९ श्रीवीरः सिंहभवानन्तरं भ्रान्त्वा चक्री जात इति एeeeeeeeeeeeeeeERecene KOL॥३॥ Jain Education in For Private & Personel Use Only Marjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy