________________
कल्प. सुबो
॥५॥
Jain Education
सूत्राहः
विषयः
इति प्रथमं व्याख्यानम् श्रीवीरवन्दनं चिन्ता च
१५
अईदाद्युत्पत्ती योग्यायोग्यकुलानि १६ } २९ स्वमाङ्गीकारः जागरिका
आश्चर्यदशकं
पत्राङ्गः
विषयः
२१ त्रिशलाकृतं सिद्धार्थजागरणं
२३ स्वमफलपृच्छा नृपहर्षोऽनुमोदना ४८ दारकजन्म दारकस्य चक्रिजिनत्वे
संक्रमचिन्ता श्रीवीरस्य गर्भान्तरसंक्रमः
संक्रमज्ञानं श्रीवीरस्त्य
३०
गर्भापहारे देवानन्दाखनापहारः ३१ त्रिशलावासगृहगर्भसंक्रमौ ३२ गजादिस्वप्न चतुर्दशकम् तत्तत्स्वप्नवर्णनम्
४६
द्वितीयं व्याख्यानं सर्वजिनमातृदर्शनीयता स्वप्नानां ४७
सूत्राङ्कः
५६
१८ २९ सेवकाह्नानं नगरशोभा नृपोत्थानं ५७ २९) ३६ अभ्यङ्गनानाभरणपरिवारास्था३६ सभागमनानि
६३
३६ भद्रासनरचनास्त्रप्रपाठकाह्नानत ६४ 7 ३८ दागमनैकत्रीभवनाशीर्वाददानानि ६७
५१
इति तृतीयं व्याख्यानं
४३
५२ च्छा स्वप्नसंचालना (स्वप्नाधिकारः) ८७
पत्राङ्कः
विषयः स्वप्नफलकथनं प्रशंसा त्रिशलायाः निवेदनं हर्षो भवनगमनं च ५५ निधानोपसंहारो वर्धमाननामकर-८८ णेच्छा च
गर्भस्य निश्चलता विलापः कम्पः हर्षः हर्षचेष्टा श्रीवी
7
For Private & Personal Use Only
५६३
६० रस्यामिग्रहः
सूत्राङ्गः
६९
९०
९१
९४
गर्भपोषणं दौर्हृदाः प्रहाणामुच्चता ९५ श्रीवीरजन्म च
१}
इति चतुर्थ व्याख्यानं
श्रीवीरस्य जन्मोत्सवो रत्नादिवृष्टिः सूर्य६३ चन्द्रदर्शनं ज्ञातिभोजनं नामकरणं
श्रीवीरस्य नामत्रयं क्रीडा चामलकी
पत्राड:
७४
१०७)
७७
७७
९७८६
विषयानु
क्रमः
॥ ५॥
www.jainelibrary.org