________________
कल्प. सु. ६
( एवं खलु अरहंता वा) अनेन प्रकारेण निश्चयेन अर्हन्तो वा (चक्कवही वा) चक्रवर्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा वासुदेवा वा (उग्गकुलेसु वा) श्रीऋषभेण आरक्षकतया स्थापिताः उग्राः तेषां कुलेषु वा (भोगकुलेसु वा) गुरुतया स्थापिताः भोगाः तेषां कुलेषु वा ( राइण्णकुलेसु वा ) मित्रस्थाने स्थापिताः राजन्यास्तेषां कुलेषु वा (वत्तियकुलेसु वा ) प्रजालोकतया स्थापिताः क्षत्रियास्तेषां कुलेषु वा (हरिवंसकुलेसु वा) पूर्ववैरिसुरानीतहरिवर्षक्षेत्रयुगलस्य वंशो हरिवंशस्तस्य कुलेषु वा ( अण्णयरेसु वा ) अन्यतरेषु वा (तहप्पगारेसु ) तथाप्रकारेषु ( विसुद्धजाइकुलवंसेसु ) विशुद्धे जातिकुले यत्र इदृशेषु वंशेषु, मातृपक्षो जातिः पितृपक्षः कुलं ( आयाइंसु वा ) आगता वा ( आयाइंति वा ) आगच्छन्ति वा ( आयाइस्संति वा ) आगमिष्यन्ति वा, ॥ (२१) ॥ तर्हि भगवान् कथमुत्पन्न १ इत्याह- (अस्थि पुण एसेऽवि भावे) अस्ति पुनः एषोऽपि भवितव्यतानामपदार्थ: ( लोगच्छेरयभूए) लोके आश्चर्यभूतः ( अनंताहिं उस्सप्पिणीओसप्पिणीहिं ) अनन्तासु उत्सपिण्यवसर्पिणीषु (विइताहिं ) व्यतिक्रान्तासु सतीषु (समुप्पज्जइ ) इदृशः कश्चिद्भावः समुत्पद्यते ( नामगुत्तस्स वा ) नाम्ना कृत्वा गोत्रस्य, अर्थात् नीचैर्गोत्रनामकस्य वेति पक्षान्तरे (कम्मस्स ) कर्मणः, किंविशिटस्य ? ( अक्खीणस्स ) स्थिते: अक्षयेण अक्षीणस्य, पुनः किंवि० ? ( अवेइअस्स ) रसस्यापरिभोगेन अवेदितस्य, पुनः किंवि० १ ( अणिज्जिण्णस्स ) अत एव अनिर्जीर्णस्य- आत्मप्रदेशेभ्यः अपृथग्भूतस्य ( उदरणं ) उदयेन कृत्वा (जन्नं अरहंता वा ) यत् मीचैर्गोत्रोदयेन कृत्वा अर्हन्तो वा ( चक्कवही वा ) चक्रवर्तिनो वा
?
Jain Education International
For Private & Personal Use Only
जिनाद्यागमनआश्चर्य
जन्मनोऽ
भावः सू. २१-२२
१०
१४
www.jainelibrary.org